सिङ्गापुर-लेडीज-मास्टर्स्-क्रीडायां तृतीयस्थानस्य उत्तम-समाप्त्यानन्तरं सिङ्गापुर-नगरात् सीधा उड्डीयमाणा हिताशी-इत्ययं गतसप्ताहे अन्तर्राष्ट्रीय-प्रतिबद्धतायाः कारणात् गमनं त्यक्त्वा पुनः आगच्छति |.

अमदीप द्राल्, स्नेहासिंह, खुशी खनिजौ, विधात्री उर्स च सह अतीव सशक्तं क्षेत्रं भविष्यति, यया गतसप्ताहे प्रो-पदार्पणे दर्शितं यत् सा बृहत्तर-तारकाणां कृते सज्जा अस्ति।

गतसप्ताहे उपविजेता जैस्मीन शेकरः अनेकानाम् निकट-आह्वानानाम् अनन्तरं सफलतापूर्वकं विजयं प्राप्तुं आशां कुर्वती भविष्यति। प्रथमपरिक्रमस्य अनन्तरं नेतृत्वं कृतवती विधात्री अन्ततः तृतीयस्थानस्य कृते टाईरूपेण समाप्तवती।

क्षेत्रे अपि सेहेर अटवालः अस्ति, यः गतसप्ताहे सिङ्गापुरे कटौतीं कृत्वा अपि दुर्भाग्येन तकनीकीविषये अयोग्यः अभवत्।

भारतीयगोल्फसङ्घेन चयनितेषु राष्ट्रियदलेषु क्रीडितौ अतीव आशाजनकौ शौकिया सान्वी सोमु, कीर्थना राजीव च अपि मैदानस्य मध्ये सन्ति।

गतसप्ताहे मैसूरुनगरे स्पर्धां कृत्वा अस्मिन् सप्ताहे बेङ्गलूरुगोल्फक्लबे अष्टमपदे षट् शौकियाः सहितं कुलम् ४१ खिलाडयः स्पर्धां करिष्यन्ति, यत्र गौरिका अन्तिमत्रिषु छिद्रेषु प्रत्येकस्मिन् बर्डीभिः सह महतीं विजयं आकर्षितवती।