मध्यमहाराष्ट्रस्य मधुमक्खी निर्वाचनक्षेत्रस्य भाजपा प्रत्याशी छत्रपतिसंभाजीनगरस्य पंकजा मुण्डे इत्यनेन बुधवासरे उक्तं यत् सा स्वस्य दिवंगतपितुः भाजपा दिग्गजस्य गोपीनाथमुण्डे इत्यस्य स्वप्नान् पूर्णं कर्तुम् इच्छति।

पङ्कजा मञ्चे उपस्थितः स्वस्य मातुलपुत्रः धनञ्जयमुण्डे अपि सह बीड् इत्यस्मिन् सभायां वदति स्म।

"अत्र जनानां कृते गोपीनाथमुण्डे इत्यस्य स्वप्नाः मम दृष्टौ सन्ति। एतादृशः अवसरः पुनः न आगमिष्यति" इति सा अवदत्।

निर्वाचनं सुलभं न भवितव्यम् इति अपि सा स्वकार्यकर्तृभ्यः सावधानं कृतवती ।

"बीड-नगरे बहवः विषयाः सन्ति, परन्तु मया तानि समाधानं कर्तुं प्रयत्नः कृतः....अस्माकं oppositio उम्मीदवारः (शरदपवार-नेतृत्वस्य NCP इत्यस्य बजरंग सोनावाने) पूर्वं जिलापरिषदः membe आसीत्। तस्य वृत्ते मार्गाः निर्मिताः यदा अहं जिलारक्षकमन्त्री आसम् ," इति महाराष्ट्रस्य पूर्वमन्त्री पङ्कजः अवदत् ।

उल्लेखनीयं यत् २०१९ तमस्य वर्षस्य विधानसभानिर्वाचने धनंजयमुण्डेन पङ्कजः पराजितः अभवत् विरक्ताः मातुलभ्रातरः अधुना एकत्र सन्ति यतः धनञ्जयस्य दलं अजीतपवार-ले राकांपा भाजपायाः मित्रपक्षः अस्ति।

धनञ्जयमुण्डे इदानीं राज्यमन्त्री अस्ति, सः अवदत् यत् स्थानीयजनाः बीड्-मुम्बई वन्दभारत एक्स्प्रेस् इच्छन्ति, "निर्वाचनं च एतदर्थम् अस्ति" इति ।

अस्मिन् समये भाजपा उपविष्टस्य सांसदस्य प्रीतम मुण्डे इत्यस्य स्थाने तस्याः अग्रजं पङ्कजां प्रत्याययत्।