नवीदिल्ली, रियल्टी फर्म गोदरेज प्रॉपर्टीज इत्यनेन गुरुग्रामे ५१५ कोटिरूप्यकाणां आवासीयभूखण्डद्वयस्य बोली जित्वा एतेषु भूपार्सलेषु ३४०० कोटिरूप्यकाणां विलासितागृहाणि विकसितानि भविष्यन्ति।

सोमवासरे नियामकदाखिले गोदरेज प्रॉपर्टीज इत्यनेन सूचितं यत् सः "सर्वोच्च बोलीदातृरूपेण उद्भूतः अस्ति तथा च हरियाणा शेहरी विकासप्राधिकरणेन ( HSVP)".

उभयोः भूखण्डयोः संयुक्त बोलीमूल्यं ५१५ कोटिरूप्यकाणि इति तत्र उक्तम्।

३.६ एकरपरिमितं भूखण्डं प्रतिष्ठितगोल्फकोर्सरोडसूक्ष्मबाजारे स्थितम् अस्ति यदा तु १.९७ एकरपरिमितं भूखण्डं एनएच ४८ इत्यस्य समीपे सेक्टर् ३९ इत्यत्र रणनीतिकरूपेण स्थितम् अस्ति

गोदरेज प्रॉपर्टीज इत्यनेन उक्तं यत्, "भूभागाः मिलित्वा १० लक्षवर्गफीट् अधिकं विकासक्षमताम्, ३४०० कोटिरूप्यकाणां अनुमानितराजस्वक्षमता च प्रदास्यन्ति, येषु विविधविन्यासानां विलासितानि आवासीय अपार्टमेण्ट् सन्ति।

विगतवित्तवर्षे गोदरेज प्रॉपर्टीज लिमिटेड् इत्यनेन एचएसवीपी इत्यस्मात् गोल्फकोर्स रोड् सूक्ष्मबाजारे ५.१५ एकर् २.७६ एकर् च प्रमुखपार्सलद्वयं नीलाम्यां क्रीतवन् आसीत् तथा च अस्मिन् वित्तवर्षे एतयोः परियोजनायोः आरम्भस्य योजना अस्ति।

कम्पनी वर्तमान त्रैमासिके ग्रेटर नोएडा-नगरे द्वयोः भूमि-पार्सल्-योः नीलामेषु अपि विजयं प्राप्तवान् ।

ग्रेटर नोएडा तथा गुरुग्राम इत्यत्र एते चत्वारः भूखण्डाः कम्पनीयाः दिल्ली-एनसीआर-विभागं सुदृढं करिष्यन्ति यस्य कुल-अनुमानित-राजस्व-क्षमता १ अरब-डॉलर्-अधिका अस्ति

गोदरेज प्रॉपर्टीजस्य एमडी एण्ड् सीईओ गौरवपाण्डेयः अवदत् यत्, "एनसीआर-बाजारे अस्माकं परियोजनानां प्रबलमागधा वयं दृष्टवन्तः यत् ग्राहकाः अस्मासु विशालविश्वासं विश्वासं च प्रदर्शयन्ति। मम अतीव विश्वासः अस्ति यत् एतौ नूतनौ अधिग्रहणौ अस्माकं अधिकं सुदृढं करिष्यति एनसीआर-मध्ये विकास-विभागः अपि च अस्मिन् विपण्यां अस्माकं उत्पादानाम् प्रबलमागधां पूरयति।"

गोदरेज प्रॉपर्टीज देशस्य प्रमुखेषु रियल एस्टेट् विकासकेषु अन्यतमः अस्ति ।

विक्रयबुकिंग् इत्यस्य दृष्ट्या गतवित्तवर्षे अयं बृहत्तमः खिलाडी अभवत् । कम्पनी २०२३-२४ तमे वर्षे २२५०० कोटिरूप्यकाणां सम्पत्तिं विक्रीतवती, वर्तमानवित्तवर्षे २७५०० कोटिरूप्यकाणां लक्ष्यं निर्धारितवती अस्ति ।

अस्य वित्तवर्षस्य प्रथमत्रिमासे अपि गोदरेज प्रॉपर्टीज इत्यनेन ८६३७ कोटिरूप्यकाणां सम्पत्तिः विक्रीय विक्रयबुकिंग् इत्यत्र प्रथमस्थानं धारितम् अस्ति।

गोदरेज प्रॉपर्टीजः समूहगृहपरियोजनानां कृते दिल्ली-एनसीआर, मुम्बईमहानगरक्षेत्रं, पुणे, बेङ्गलूरु, हैदराबादबाजारेषु केन्द्रितः अस्ति। लघुनगरेषु अपि कथानकं विकासं कृत्वा आगच्छति।