ठाणे, गृहात् लापतौ वरिष्ठनागरिकौ महाराष्ट्रे एकेन संस्थायाः स्थानीयाधिकारिभिः सह सम्पर्कं कर्तुं गूगलसर्चस्य उपयोगेन स्वपरिवारेण सह पुनः मिलितौ।

मानसिकरोगेण पीडितः मवजीभाई वाघ्री (७०) समीपस्थे गुजरातस्य वडोदरा-समीपे स्वगृहात् लापता अभवत्, ततः सितम्बर्-मासस्य १४ दिनाङ्के पालघर-मण्डलस्य नल्लासोपारा-नगरे प्राप्तः, सः आश्रमे प्रवेशं प्राप्तवान्

जीवन आनन्द संस्था इति गैरसरकारीसंस्थायाः स्वयंसेवकाः, कर्मचारी च वघ्री इत्यनेन स्वस्थानस्य नाम कथितस्य अनन्तरं गूगल-सन्धानस्य उपयोगं कृतवन्तः, तत्रत्याः स्थानीयपुलिसैः सह सम्पर्कं कृत्वा तस्य परिवारस्य अन्वेषणं कृतवन्तः इति विज्ञप्तौ उक्तम्।

वघ्रीः परदिने १५ सेप्टेम्बर् दिनाङ्के स्वपरिवारेण सह पुनः मिलितः इति तत्र उक्तम् ।

तथैव नवीमुम्बई-नगरस्य पनवेल्-नगरे लापता इति सूचना प्राप्तायाः ७० वर्षीयायाः आदिवासी-महिलायाः पाडीगोमा-भुक्रे-इत्यस्याः परिवारजनानां अन्वेषणं कर्तुं अपि संस्था सफला अभवत् इति विज्ञप्तिः।

भुक्रे भूलवशं मुम्बईनगरं प्रति गन्तुं बसयानं आरुह्य आसीत्, तत्र सा दुर्घटनायां क्षतिग्रस्ता अभवत् । चिकित्सां कृत्वा सा १४ सेप्टेम्बर्-मासस्य रात्रौ संस्थायाः आश्रमे आश्रयं प्राप्तवती ।

भूक्रे इत्यस्य ग्रामस्य सरपञ्चस्य सम्पर्कसूचना प्राप्तुं संस्थायाः गूगल-अन्वेषणस्य उपयोगः कृतः, तस्याः परिवाराय च सूचितम् इति विज्ञप्तौ उक्तम्।

सप्तवर्षीयौ द्वौ अपि स्वपरिवारेण लापता इति सूचना प्राप्तौ, व्हाट्सएप् इत्यत्र प्रसारितानां तेषां छायाचित्रेषु अपि तेषां परिचये साहाय्यं कृतम् इति उक्तम्।