गुरुग्रामः, एकः पुरुषः गैर-बैङ्क-वित्त-कम्पनीतः गृहीतं ऋणं settlin इति बहाने ७०,००० रुप्यकात् अधिकं धनं प्रलोभितः इति पुलिसैः अत्र o मंगलवासरे उक्तम्।

भोण्डसीनगरस्य निवासी सुनीलकुमारराघवः पुलिसशिकायतया अवदत् यत् एच् गैर-बैङ्किंगवित्तकम्पनीतः ५ लक्षरूप्यकाणां ऋणं गृहीत्वा किस्तेषु परिशोधयति स्म।

अधुना एव सः गूगल-माध्यमेन कम्पनीयाः ग्राहक-सेवा-सङ्ख्यां अन्वेषितवान् यत् सः फर्मस्य प्रतिनिधिना सह tal कृत्वा ऋणस्य निपटनं कृतवान् इति एकः पुलिस-अधिकारी अवदत्, addin यत् राघवः सङ्ख्यां कृत्वा एकेन व्यक्तिना सह भाषितवान् यः तस्मै अन्येन सह वार्तालापं कर्तुं अन्यं फोन-नम्बरं दत्तवान् कार्यालययी।

"अधिकारिणः सह दूरभाषेण वार्तालापस्य अनन्तरं मया एकः ईमेल प्राप्तः यस्मिन् ऋणनिष्कासनार्थं मया ७०,४०१ रुप्यकाणि बैंकखाते निक्षेपणं कर्तुं कथितम्। दत्ते खातासङ्ख्यायां राशिं निक्षेप्य पश्चात् अधिकं धनं निक्षेपयितुं मां पृच्छन्तः कालाः प्राप्ताः। राघवः स्वशिकायतया अवदत्।

शिकायतया आधारेण सोमवासरे दक्षिणगुरुग्रामस्य साइबरक्राइमपुलिसस्थानके प्राथमिकी रजिस्ट्रीकृता, अन्वेषणं च आरब्धम् इति पुलिसपदाधिकारी अवदत्।