संयुक्तायुक्तः, एमसीजी प्रदीपकुमारः सोमवासरे विज्ञापनशाखायाः प्रवर्तनशाखायाः च th अधिकारिभ्यः निर्देशं दत्तवान् यत् ते स्वस्वक्षेत्रेषु अवैधविज्ञापनानाम् निष्कासनं दिवसेषु एव सुनिश्चितं करिष्यन्ति।



अधिकारी अवदत् यत् सप्तदिनानां अनन्तरं सः व्यक्तिगतरूपेण क्षेत्रं गमिष्यति तथा च i किमपि अनियमितं दृश्यते, सरोकारयुक्तानां अधिकारिणां विरुद्धं आवश्यकं कार्यवाही क्रियते।



एमसीजी आयुक्तः विज्ञापनशाखायाः अधिकारिभ्यः अपि आह यत् नगरस्य विभिन्नेषु स्थानेषु यूनिपोल् इत्यनेन स्थापितानि पोस्टराणि, होर्डिङ्ग्स्, अनधिकृतानि साइनबोर्डानि च दूरीकर्तुं विशेषाभियानं चालयन्तु।



सः अवदत् यत् ये एजेन्सी विज्ञापन-अनुमति-आवेदनं न कुर्वन्ति, तेषां कृते एकसप्ताहस्य अन्तः आवेदनं कर्तुं वक्तव्यम्। यदि आवेदनं i मध्ये न क्रियते, तर्हि संबंधितसंस्थायाः विज्ञापनस्य निष्कासनेन सह येषां कम्पनीनां विज्ञापनं नियोजितं तेषां कृते पत्रं लिखितव्यम्।



“अवैधविज्ञापनविरुद्धं मेगा-अभियानं प्रारभ्यते। न कश्चित् आदेशान् अवज्ञां कर्तुं शक्नोति। विज्ञापनस्य अवैधप्रदर्शनं कस्यापि परिस्थितौ न ख सह्यते” इति कुमारः अवदत्।



सः अवदत् यत् अवैधविज्ञापनस्य कारणेन नागरिकसंस्थायाः राजस्वस्य हानिः भवति। विज्ञापनं प्रदर्शयितुं पूर्वं निर्धारितशुल्कं दत्त्वा अनुमोदनं प्राप्तुं ख अनिवार्यम्।