गुरुग्रामः, मंगलवासरे प्रातःकाले अत्र एकस्मिन् अकादमीयां अभ्यासं कुर्वन्तौ कतिपयान् मल्लयुद्धकारिणौ यष्ट्या आक्रमणं कृतवन्तौ, तेषु चत्वारः घातिताः इति पुलिसैः उक्तम्।

अत्र सेक्टो ७९ इत्यस्मिन् नौराङ्गपुरे मल्लयुद्धाकादमीयां घटिता एषा घटना तत्रत्याः मल्लयुद्धकारिणा सह पूर्वविवादस्य परिणामः इति ते अवदन्।

आहतजनाः चिकित्सालये प्रवेशिताः। अभियुक्ताः शिकोहपुरग्रामस्य निवासी पलायनं कर्तुं समर्थाः इति पुलिसेन उक्तम्।

खेरकीदौलापुलिसस्थानकस्य ११ नामकानां अन्येषां च अज्ञातानां विरुद्धं प्राथमिकी रजिस्ट्रीकृता इति ते अवदन्।

मल्लयुद्धकर्तुः लोकेशेन दाखिलशिकायतयानुसारं प्रातः ६वादनस्य समीपे सः स्वगृहात् नौशक्ति अकादमी, नौरङ्गपुरं प्रति गच्छन् द्वौ बाईकवाहनौ तस्य मार्गं अवरुद्धौ इति पुलिसैः उक्तम्।

तयोः मध्ये विवादः अभवत्, किञ्चित्कालानन्तरं ते पुरुषाः स्वसहकारिभिः सह अकादमीं प्राप्य लोकेशं अन्यं मल्लयुद्धं च यष्टिभिः प्रहारं कृतवन्तः इति ते अवदन्।

ते अस्मान् मारयिष्यामि इति धमकी अपि दत्तवन्तः इति लोकेशः स्वशिकायतया अवदत्।

सम्पूर्णं प्रकरणं सीसीटीवी-कैमरेण गृहीतम् । सीसीटीवी-दृश्येषु ज्ञातं यत् थ आरोपी मल्लयुद्धकर्तृभ्यः यष्टिभिः भृशं ताडयति इति पुलिस-अनुसारम्।

अकादमीयाः चत्वारः मल्लयुद्धकारिणः -- राजबीरः, रोशनः, जीतुः, लोकेशः च -- आक्रमणे घातिताः अभवन्, ते च चिकित्सालये स्थापिताः इति ते अजोडन्।

लोकेशस्य शिकायतया आधारेण भारतीयदण्डसंहितायां प्रासंगिकधाराणाम् अन्तर्गतं ११ नामाङ्कितानां अन्येषां अज्ञातानां विरुद्धं प्राथमिकी रजिस्ट्रीकृता o मंगलवासरे सायं इति खेरकीदौला थानाध्यक्ष बिजेन्दरसिंहः अवदत्।

"अभियुक्तानां निगूढस्थाने विभिन्नाः दलाः निर्मिताः, छापामाना: क्रियन्ते। तेषां गृहीतुं प्रयत्ना: क्रियन्ते" इति एसएचओ अजोडत्।