वडोदरा, अमृतसरस्य गोल्डन् टेम्पल् परिसरे 21 जून दिनाङ्के योगं कृत्वा आपराधिकप्रकरणस्य सामनां कुर्वन्तं नगरस्थं फैशन डिजाइनरं मृत्युधमकी दत्तवान् अज्ञातव्यक्तिनां विरुद्धं अत्र प्रथमसूचनाप्रतिवेदनं (FIR) पञ्जीकृतम् अस्ति।

एकं नवीनं विडियोवक्तव्यं प्रकाशित्वा डिजाइनरः सामाजिकमाध्यमस्य प्रभावकः च अर्चना मकवाना इत्यनेन अपि उक्तं यत् सा किमपि दुष्कृतं न कृतवती, शिरोमणिगुरद्वारा परबन्धकसमित्या च धार्मिकभावनासु आहताः इति कथितस्य तस्याः विरुद्धं शिकायतां निवृत्तव्या।

धमकीविषये तस्याः शिकायतया आधारेण बुधवासरे रात्रौ करेलीबागपुलिसस्थाने भारतीयदण्डसंहिताधारा ५०७ (अनामसञ्चारद्वारा आपराधिकधमकी) अन्तर्गतं प्राथमिकी पञ्जीकृता इति एकः अधिकारी अवदत्।

यतः पुलिसैः तस्य वर्गीकरणं 'संवेदनशीलम्' इति कृतम्, अतः राज्यस्य गृहविभागस्य जालपुटे सामान्यजनेन प्राथमिकं प्राप्तुं न शक्यते स्म ।

"गोल्डन् टेम्पल् इत्यत्र 'शिरसासन' (हेड-स्टैण्ड्) इति दृश्यमानानि छायाचित्राणि वायरल् जातस्य अनन्तरं अज्ञातजनाः ईमेल, व्हाट्सएप्, इन्स्टाग्राम इत्येतयोः माध्यमेन तस्याः मृत्युधमकीं दत्तवन्तः इति सा दावान् कृतवती। एफआईआर-मध्ये कस्यापि संदिग्धस्य नाम न उक्तम्" इति पुलिस-उपायुक्तः अवदत् पन्ना मोमाया।

मकवाना अन्तर्राष्ट्रीययोगदिवसस्य २१ जून दिनाङ्के स्वर्णमन्दिरस्य दर्शनं कृत्वा तस्य 'परिक्रमा'मार्गे योगं कृतवान् । तस्याः अभिनयस्य छायाचित्रं शीघ्रमेव वायरल् अभवत् ।

दिनद्वयानन्तरं एसजीपीसी इत्यनेन तस्याः विरुद्धं धार्मिकभावनासु आहतं इति कथितं शिकायतया, पञ्जाबपुलिसद्वारा प्रासंगिकखण्डानुसारं तस्याः विरुद्धं प्राथमिकी रजिस्ट्रीकृता

ततः मकवाना एकस्य भिडियोद्वारा क्षमायाचनां कृतवती यत् सा कदापि कस्यचित् धार्मिकभावनाम् आहतं कर्तुं न इच्छति इति।

जूनमासस्य २४ दिनाङ्के वडोदरापुलिसः तस्याः रक्षणं कृतवान् यतः तस्याः कृते मृत्युधमकीः प्राप्यन्ते स्म ।

सामाजिकमाध्यममञ्चेषु प्रकाशितस्य नवीनतमस्य भिडियोमध्ये मकवाना एसजीपीसी इत्यस्मै स्वविरुद्धं शिकायतां निवृत्तं कर्तुं पृष्टवती।

"यदा मया योगः कृतः तदा सहस्राणि सिक्खभक्ताः तत्र आसन्। मम छायाचित्रं क्लिक् कृतवान् अपि सिक्खः आसीत्, मन्दिरस्य सेवादाराः (पदाधिकारिणः) तं न निवारितवन्तः। तत्र उपस्थिताः ये जनाः मां पश्यन्ति स्म, तेषां भावनाः।" योगं कृत्वा आहतः न अभवत् अतः अहं मन्ये यत् मया किमपि दुष्कृतं न कृतम्" इति सा भिडियोमध्ये अवदत्।

भारतात् बहिः केचन जनाः तस्याः कृत्या जनानां भावनाः आहताः इति वदन्तः तस्याः छायाचित्रं वायरल् कृतवन्तः इति मकवाना अवदत्।

"मम अभिप्रायः दुष्टः नासीत्। एसजीपीसी-द्वारा मम विरुद्धं यत् एफआइआर कृतम् तत् निराधारम् अस्ति। मन्दिरे कुत्रापि एतादृशानि कार्याणि न अनुमताः इति न लिखितम्। अहं प्रथमवारं तत्र गतः। यदि मया कथितं स्यात् तर्हि अहं विलोपितवान् स्यात्।" तानि छायाचित्राणि तत्क्षणमेव इच्छामि यत् एसजीपीसी स्वस्य एफआईआर निवृत्तं करोतु, अन्यथा अहं मम कानूनीदलेन सह अस्य प्रकरणस्य विरुद्धं युद्धं कर्तुं सज्जाः स्मः" इति सा अजोडत्।