जुलै-मासस्य प्रथमदिनाङ्के आचरितस्य ‘अन्तर्राष्ट्रीय-हास्य-दिवसस्य’ पूर्वं ‘हप्पू की उल्टान-पल्टन’-चलच्चित्रे राजेशस्य भूमिकां निबन्धयन्ती गीतांजलिः साझां कृतवती यत् – “हस्यस्य शक्तिः अस्ति यत् अस्माकं दिवसं उज्ज्वलं कर्तुं, जनान् एकेन प्रकारेण सर्वेषां कृते एकत्र आनयितुं च शक्नोति अवगन्तुं शक्नोति। जीवनं अस्मान् हसितुं, हास्यं साझां कर्तुं च बहवः अवसराः ददाति। मम एकस्य नवीनतमस्य प्रकरणस्य सेट् मध्ये एकं दिवसं स्मरामि यदा अहं कटोरी अम्मा (हिमानी शिवपुरी) बिमलेश (सपना सिकरवार) च सह प्रातःकाले दृश्यस्य शूटिंग् कुर्वन् आसीत्।”

“दृश्ये मम एकः पङ्क्तिः आसीत् यत् बिमलेशं चिडयति यत् सा कदापि स्वपत्न्या सह विनोदं कर्तुं शक्नोति यतः ते एकान्ते निवसन्ति, यदा तु नवबालानां परिचर्यायाः कारणेन अहं मासान् यावत् मम पतिं द्रष्टुं न प्राप्नोमि। मम रेखायाः अनन्तरं कटोरी अम्मा हास्यपूर्वकं मां विडम्बयति स्म यत् 'परस्परस्य मुखं न दृष्ट्वा भवतः नवसन्ततिः प्राप्ता । कल्पयतु यत् यदि भवन्तः गन्धरी-धार्तराष्ट्रयोः इव एकत्र निवसन्ति स्म तर्हि भवतः कियन्तः स्यात्’ इति” इति अभिनेत्री अवदत् ।

सा अपि अवदत् यत् – “अहम् एतां पङ्क्तिं कल्पितवती, स्वतःस्फूर्तहास्यं च अस्माकं निर्देशकेन अतीव प्रशंसितम्, तत्क्षणमेव दृश्ये अपि समाविष्टम् अयं दृश्यः तत्क्षणमेव हिट् अभवत्, सामाजिकमाध्यमेषु ४ कोटिभ्यः अधिकं दृश्यं प्राप्तवान्” इति ।

गीतांजलिः अपि अवदत् यत् एषः अनुभवः अस्माकं शो मध्ये स्मरणीयान्, पोषितान् च क्षणानाम् निर्माणं कृत्वा यथार्थः स्वतःस्फूर्तः च हास्यः प्रेक्षकैः सह कथं गभीररूपेण प्रतिध्वनितुं शक्नोति इति आनन्ददायकः स्मरणः अस्ति।

‘हप्पू की उल्टान पल्टन’ &TV इत्यत्र प्रसारितम् अस्ति।

गीतांजली ‘क्राइम पेट्रोल्’ इत्यस्मिन् अनेकपात्राणां चित्रणं कृत्वा प्रसिद्धिं प्राप्तवती । ‘माटी की बन्नो’, ‘मायके से बन्धी डोर’, ‘दिया और बाति हम’, ‘चन्द्रनन्दिनी’, ‘बालिका वधु’, ‘नागिन ३’ इत्यादिषु शोषु अपि सा अभिनयं कृतवती अस्ति