'ताजमहल १९८९', 'फोटोग्राफ', 'रागिनी एमएमएस २' इत्यादीनां परियोजनानां भागं गतवती गीतांजली महाराष्ट्रस्य सांस्कृतिकताने गहनतया निहितस्य चरित्रस्य 'लम्पन' इत्यस्य हृदयस्पर्शी कथायाः प्रति आकृष्टा भवति



प्रकाशनारायणसन्तस्य प्रतिष्ठितसाहित्यसृष्टौ 'वनवास' इत्यस्मिन् अमरत्वं प्राप्तं पात्रं 'लम्पन्' गीतांजलिस्य हृदये विशेषं स्थानं धारयति, प्रियकथायाः सम्मुखीकरणस्य स्वकीयानां बाल्यकालस्य स्मृतीनां कृते bac.



तस्यैव विषये वदन् गीतांजलिः अवदत् यत् - "'लम्पन्' इत्यस्य कथा एतादृशी अस्ति या बाल्यकालस्य गतदिनानां च विषादपूर्णानि स्मृतयः उद्दीपयति। श्रृङ्खलायां पितामहीरूपेण अभिनयं कृत्वा अपि कथा मयि प्रबलभावनान् उद्दीपयति स्म, येन मम स्वस्य पुनः दर्शनं कर्तुं शक्यते स्म बाल्यकालः पुनः पुनः” इति ।



"इदं एकं परिपूर्णं समयकैप्सूलरूपेण कार्यं करोति, प्रत्येकं दर्शकं पुनः thei formative वर्षेषु परिवहनं करोति, तेभ्यः पुनः तत् अवधिं पुनः जीवितुं अवसरं ददाति," sh added.



निपुन धर्माधिकारी निर्देशित 'लम्पन' गहन अनुनादस्य मार्मिकचिन्तनस्य च यात्रा भविष्यति इति प्रतिज्ञां करोति।



श्रीरङ्ग गोडबोले, हृषिकेशदेशपाण्डे, अमित पटवर्धनेन च निर्मितं, th श्रृङ्खला प्रेक्षकान् निर्दोषसाहसिककार्यक्रमेषु विसर्जयितुं आमन्त्रयति o Lampan, एकः युवा बालकः बाल्यकालस्य चक्रव्यूहं सरलतरयुगे नेविगेटं करोति, a सः पहिचानस्य, स्वत्वस्य च अन्वेषणं प्रारभते।



मे १६ दिनाङ्कात् सोनी LIV इत्यत्र स्ट्रीमिंग् भविष्यति।