न्यूयॉर्क, बल्लेबाजी-किंवदन्तिकः सुनीलगावस्करः मन्यते यत् विराट् कोहली इत्यनेन बुधवासरे आयर्लैण्ड्-विरुद्धे भारतस्य टी-२० विश्वकप-क्रीडायां कप्तान-रोहित-शर्मा-इत्यनेन सह उद्घाटनं कर्तव्यं यतः यशस्वी जायसवालः तृतीय-नम्बर-स्थाने पतितः।

टी-२० विश्वकप-क्रीडायां कोहली-क्लबस्य बल्लेबाजी-स्थानं विषये बहु विवादः अभवत् ।

कोहली चिरकालात् श्वेतकन्दुकस्वरूपे भारतस्य निर्दिष्टः तृतीयक्रमाङ्कस्य बल्लेबाजः अस्ति । सः उत्तमस्य आईपीएल-सीजनस्य पृष्ठे मार्की-इवेण्ट्-इत्यत्र गच्छति ।

"रोहितशर्मा विराटकोहली च यशस्वीजयसवालेन सह बल्लेबाजीं उद्घाटयितुं त्रयः,गावस्करः अत्र क्रीडायाः कृते स्वस्य इष्टं पङ्क्तिं दत्त्वा 'स्टार स्पोर्ट्स् इत्यत्र अवदत्।

रॉयल चैलेन्जर्स् बेङ्गलूरु-क्लबस्य कृते उद्घाटनं कृत्वा कोहली ६१.७५ इति औसतेन १५ मेलनेषु ७४१ रनस्य राशौ, १५४ तः अधिकस्य स्ट्राइक रेट् च कृतवान् ।सः प्रचुरधावनस्य समये शतकं पञ्च पञ्चाशत् च कृतवान्

गावस्करः दुष्टकर्तव्येषु संजू सैमसन इत्यस्मात् अग्रे आडम्बरपूर्णं ऋषभपन्तं, वामबाहुस्य तेजस्वी आर्षदीपसिंहात् अग्रे मोहम्मद सिराजं च चिनोति स्म।

"सूर्यकुमार यादवः चतुर्थः, ऋषभपन्तः पञ्चः। षष्ठे नम्बरे मम हार्दिकपाण्ड्या स्यात्, सप्तनम्बरे रविन्द्र जडेजा, अष्टाङ्कः स्यात्, न तु तस्मिन् बल्लेबाजीक्रमे, शिवम दुबे। नवम्बरे कुलदीपयादवः, १० नम्बरे जसप्रीत बुमराहः।" तथा ११ नम्बरः सिराजः भविष्यति" इति सः अवदत्।

आयर्लैण्ड्-विरुद्धस्य क्रीडायाः अनन्तरं रविवासरे अत्र भारतस्य कट्टरशत्रुपाकिस्तानस्य विरुद्धं भविष्यति ।