“अस्माकं पराजयस्य बहवः कारणानि सन्ति । गारण्टी योजनाभिः निर्वाचने अस्माकं बहु साहाय्यं न कृतम्। अस्माकं गारण्टीनां आवश्यकता नास्ति इति जनाः निश्चयं कृतवन्तः। अहं गारण्टीः निरन्तरं करणीयः वा स्थगितुं वा निर्णयं कर्तुं न शक्नोमि” इति बालकृष्णः मीडियाव्यक्तिभ्यः अवदत्।

गारण्टी योजनाः निरन्तरं करणीयाः वा न वा इति विषये मन्त्रिमण्डलेन निर्णयः करणीयः इति सः अवदत्। “बेङ्गलूरु ग्रामीणे नूतनं मुखं विचार्य जनाः भाजपायाः मतदानं कृतवन्तः। स्वर्गीयपूर्वप्रधानमन्त्री इन्दिरागान्धी, अटलबिहारीवाजपेयी इत्यादयः नेतारः अपि पराजयः अभवन्” इति सः अवदत्।

सः अपि अवदत् यत् पीएम मोदी अपि गणनादिने प्रथमेषु कतिपयेषु दौरेषु विघ्नस्य सामनां कुर्वन् अस्ति।

“उपमुख्यमन्त्री शिवकुमारः विधानसभानिर्वाचने अस्माकं विजयं सुनिश्चितवान्। परन्तु लोकसभानिर्वाचने तस्य भ्रातरं विजयं कर्तुं वयं असफलाः अभवम” इति सः अवदत्।

इदानीं रामनगरकाङ्ग्रेसविधायकः इकबालहुसैनः अवदत् यत् लोकसभानिर्वाचने महिलामतदाताः दलस्य समर्थनं न कृतवन्तः।

“बेङ्गलूरु ग्रामीणे पराजयः अस्माभिः अपेक्षिता नासीत् । मतदाताः कतिपयेषु मासेषु एव अवगमिष्यन्ति” इति सः अवदत्।

कर्नाटकस्य कुल-२८ लोकसभा-सीटानां मध्ये काङ्ग्रेस-पक्षः केवलं नव-सीटेषु विजयं प्राप्तुं समर्थः अभवत् ।