मुम्बई, महाराष्ट्रस्य पूर्वमन्त्री एकनाथ खडसे इत्यस्य हृदयं सदैव भाजपायाः सह आसीत् तथा च सः स्वस्य मातापितृपक्षं प्रति प्रत्यागच्छति यतः सः शरदपवार-स्थापिते संगठने कोऽपि राजनैतिकभविष्यं न दृष्टवान् यस्मिन् सः २०२० तमे वर्षे सम्मिलितः इति राष्ट्रवादी काङ्ग्रेसभागस्य (एनसीपी) नेता प्रफुल्लपटेलः अवदत् मंगलवासरे।

एनसीपी (शरदचन्द्र पवार) इत्यस्य एमएलसी खडसे इत्यनेन उक्तं यत् सः अस्मिन् मासे अन्ते भाजप्यां पुनः आगमिष्यति, यतः सः दशकैः सह सम्बद्धं केसर-समूहं त्यक्तवान् इति प्रायः चतुर्वर्षेभ्यः अनन्तरम्। पूर्वमन्त्रिमण्डलमन्त्री २०२० तमे वर्षे th अविभाजित राकांपा-सङ्घस्य सदस्यः अभवत्, अनन्तरं महाराष्ट्रविधानपरिषदः सदस्यत्वेन निर्वाचितः च ।

२०२३ तमस्य वर्षस्य जुलैमासे एनसीपी-पक्षस्य ऊर्ध्वाधरविभाजनस्य अनन्तरं सः भागसंस्थापकस्य शरदपवारस्य समीपे एव अभवत् ।

सभायां वदन् पटेलः अवदत् यत्, "एकनाथ खडसे केनचित् भाजपानेतृभिः सह दरारं कृत्वा राकांपापक्षे परिवर्तनं जातम्। परन्तु तस्य हृदयं सर्वदा पूर्वभागस्य (भाजपा) सह आसीत्। एतत् स्पष्टं जातं यत् सः भागः यदा भाजपायां पुनः आगमिष्यति पुनः नामाङ्कनं कृतवान् स्वपुत्रीं संसदसदस्यं च रक्षा खड्सें th रेवर निर्वाचनक्षेत्रात् (जलगांवमण्डले)।"

२०२३ तमस्य वर्षस्य जुलैमासे एनसी-पक्षस्य विभाजनसमये उपसीएम अजीतपवारेन सह सङ्गतिं कृतवान् पूर्वकेन्द्रमन्त्री अवदत् यत्, "खडसे इत्यनेन अपि अवगतम् यत् शरदपवारेन सह तस्य राजनैतिकभविष्यः नास्ति।

अजीतपवार-नेतृत्वयुक्ता राकांपा भाजपायाः मित्रपक्षः अस्ति ।

कतिपयदिनानि पूर्वं खडसे भाजप्यां पुनरागमनस्य योजनां घोषयन् शरदपवारस्य प्रति अपि कृतज्ञतां प्रकटितवान् यत् सः कठिनसमये तस्य साहाय्यं कृतवान्।

देवेन्द्र फडणवीसनेतृत्वेन भाजपासर्वकारे (२०१४-१९) एकः शक्तिशाली मन्त्री खड्सेः पुणेमण्डले भूमिसौदान्तरे अनियमिततायाः आरोपं कृत्वा २०१६ तमे वर्षे मन्त्रिमण्डलात् राजीनामा दत्तवान्

पश्चात् ७१ वर्षीयः राजनेता फडणवीस इत्यनेन सह मतभेदं उद्धृत्य भाजपां त्यक्तवान् यः अधुना शिवसेना-नेतृत्वेन सर्वकारे उपसीएम अस्ति, अविभाजित राकांपा-पक्षे च सम्मिलितः