क्षेत्रीयग्रामीणबैङ्कानां माध्यमेन वित्तीयसमावेशं प्रवर्धयितुं नवीदिल्ली, राष्ट्रियकृषिग्रामीणविकासबैङ्कः (नाबार्ड्) तथा ऑनलाइन पीएसबी लोन्स् लिमिटेड् इत्येतयोः सम्झौते हस्ताक्षरं कृतम् अस्ति।

सहकार्यं जनसुरक्ष पोर्टलद्वारा एकस्मिन् मञ्चे आन्बोर्ड् कृतानां सर्वेषां ४३ क्षेत्रीयग्रामीणबैङ्कानां (आरआरबी) जनसुरक्षायोजनानां अन्तर्गतं नामाङ्कनस्य दावनिपटनस्य च प्रक्रियां सुचारुतया कर्तुं प्रयतते।

नाबार्ड् इत्यनेन विज्ञप्तौ उक्तं यत् एषा उपक्रमः ग्रामीणक्षेत्रेषु वित्तीयअन्तरं पूरयितुं महत्त्वपूर्णां प्रगतिम् प्रतिनिधियति तथा च क्षेत्रीयग्रामीणबैङ्कान् जनसुरक्षायोजनानां निर्बाधनामाङ्कनार्थं कुशलनिपटानार्थं च डिजिटलसमाधानस्य लाभं ग्रहीतुं अधिकं सशक्तं करिष्यति।

अस्याः उपक्रमस्य अन्तर्गतं नाबार्ड् देशस्य पूर्वं दुर्गमकोणेषु वित्तीयसंरक्षणयोजनासु प्रवेशं लोकतान्त्रिकं कर्तुं दृष्ट्या सर्वान् ४३ आरआरबी-संस्थान् जनसुरक्षा-पोर्टल्-मध्ये एकीकृत्य स्थापयिष्यति इति तया उक्तम्।

एतादृशेन डिजिटलरूपान्तरणेन न केवलं प्रक्रियाः सुलभाः भविष्यन्ति अपितु लाभार्थिभ्यः वितरणार्थं अधिका पारदर्शिता, द्रुतगतिः च सुनिश्चिता भविष्यति; अतः डिजिटल इण्डिया उपक्रमस्य अन्तर्गतं भारतसर्वकारस्य समावेशीवृद्धिकार्यक्रमं दृढतया सुदृढं कृत्वा इति उक्तम्।

नाबार्डस्य अध्यक्षः शाजी के वी इत्यनेन उक्तं यत् एषा उपक्रमः "समग्रग्रामीणभारते डिजिटलवित्तीयसेवावर्धनस्य दिशि एकः विशालः छलांगः अस्ति। एतत् आरआरबी-समूहेभ्यः सुलभं, कुशलं डिजिटलसमाधानं उपलब्धं कर्तुं प्रौद्योगिक्याः लाभं ग्रहीतुं नाबार्डस्य प्रतिबद्धतायाः प्रतिरूपं भवति येन वित्तीयलचीलतां निर्मितुं समावेशीवृद्धिं च प्रवर्धयितुं शक्यते "" ।

एप्लिकेशन प्रोग्रामिंग इन्टरफेस् (एपीआई) मार्गेण आरआरबी-सङ्घस्य कोर-बैङ्किंग-समाधानेन (सीबीएस) सह जनसुरक्ष-पोर्टलं संयोजयितुं प्रौद्योगिक्याः लाभं गृहीत्वा परियोजनायाः उद्देश्यं भवति यत् बङ्कानां तेषां ग्राहकानाञ्च कृते उपद्रवरहितः अनुभवः सुनिश्चितः भवति

भारतसर्वकारस्य वित्तीयसेवाविभागेन (DFS) कृता एकः उपक्रमः जनसुरक्षा पोर्टलः प्रधानमन्त्री जीवनज्योतिबीमायोजनायाः (PMJJBY) तथा प्रधानमन्त्री सुरक्षाबीमयोजनायाः (PMSBY) डिजिटलनामाङ्कनस्य दावानिपटनस्य च सुविधां करोति।