न्यूयॉर्क, भारत-पाकिस्तान-क्रीडायाः परितः प्रचारः, अपेक्षाः, दबावः च निश्चितरूपेण खिलाडयः घबराहटं करोति इति वदति बाबर आजमः यः बहुप्रतीक्षितस्य टी-२० विश्वकप-सङ्घर्षस्य समये स्वपक्षं शान्तं भवितुं मूलभूतविषयेषु च अटन्तु इति सल्लाहं दत्तवान्, अत्र रविवासरे।

भारतं टी-२० विश्वकप-क्रीडायां सप्त-समागमेषु पाकिस्तान-देशेन सह एकवारमेव पराजितः अभवत्, तस्य एकमात्रं पराजयं २०२१ तमे वर्षे अभवत् यदा विराट्-कोहली-नेतृत्वेन सुपर-१२-क्रीडायां १० विकेटैः पराजितः अभवत्

"वयं जानीमः यत् पाकिस्तान-भारत-क्रीडा अन्येभ्यः मेलेभ्यः अधिका चर्चां जनयति। अस्य मेलस्य कृते सर्वथा भिन्नः स्पन्दनः अस्ति, तथा च न केवलं क्रीडकानां मध्ये अपितु प्रशंसकानां मध्ये अपि बहु उत्साहः अस्ति" इति बाबरः पीसीबी-पॉड्कास्ट्-मध्ये अवदत् .

"भवन्तः विश्वे यत्र यत्र गच्छन्ति तत्र तत्र जनाः भारत-पाकिस्तान-क्रीडायाः विषये कथयिष्यन्ति यत्र सर्वे स्वदेशस्य समर्थनं कुर्वन्ति। प्रत्येकः प्रशंसकः उत्सुकतापूर्वकम् अस्य मेलस्य प्रतीक्षां करोति, अस्मिन् एकस्मिन् विशेषे मेलने ध्यानं ददाति।

"स्पष्टतया, अस्य मेलस्य परितः अपेक्षाः, प्रचारः च किञ्चित् घबराहटं जनयति। एतत् सर्वं भवन्तः कथं सम्पादयन्ति इति विषये अवतरति तथा च भवन्तः यथा यथा मूलभूतविषयेषु ध्यानं ददति तथा तथा भवतः कृते क्रीडकत्वेन सुलभं भविष्यति।

"इदं अपारदबावस्य क्रीडा अस्ति, यदि भवान् स्वशिरः शीतलं धारयति, शान्तं भवति, स्वस्य परिश्रमस्य कौशलस्य च विश्वासं करोति तर्हि कार्याणि सुलभानि भविष्यन्ति" इति बाबरः अपि अवदत्।

२०२२ तमे संस्करणे पाकिस्तानस्य कप्तानः गम्यमानानां अवसरानां विषये दुःखितः अभवत् ।

"मम कृते २०२२ तमे वर्षे वयं भारतक्रीडां जितुम् अर्हति स्म, जितुम् अपि अर्हति स्म, परन्तु ते तत् अपहृतवन्तः। सर्वाधिकं आहतं जिम्बाब्वेविरुद्धं पराजयः। अधिकं दुःखं ददाति यतोहि वयं भारतविरुद्धं उत्तमं क्रिकेट् क्रीडितवन्तः जनाः च अस्माकं प्रदर्शनस्य प्रशंसाम् कुर्वन्ति स्म तथा च fightback" इति सः अन्तिमे कन्दुक-रोमाञ्चक-चलच्चित्रे एक-धावन-पराजयस्य विषये स्मरणं कृतवान् ।

सः अपि प्रत्येकं दलस्य विरुद्धं शीर्षक्रिकेटक्रीडायाः महत्त्वं बोधयति स्म, प्रयत्नेन सकारात्मकचित्ततया च केन्द्रितः अभवत् तथा च परिणामाः अनिश्चिताः इति स्वीकृतवान्

"अहं प्रसन्नः उत्साहितः च अस्मि यतोहि यदा भवन्तः प्रमुखे आयोजने क्रीडितुं गच्छन्ति तदा भवतः भिन्नः उत्साहः भवति। विश्वकपक्रीडायां क्रीडितुं कस्यापि क्रिकेट्-क्रीडकस्य उद्देश्यं भवति, अतः तादृशी भावना मम उपरि आगच्छति। आशा सर्वदा एव भवति ट्राफी उत्थापयन्तु, परन्तु तदर्थं अस्माभिः प्रत्येकं पक्षस्य विरुद्धं शीर्षक्रिकेट् क्रीडितव्यम्।

"प्रयत्नः अस्माकं हस्ते अस्ति, परन्तु परिणामाः, वयं न जानीमः। वयं भूमौ कथं प्रस्तुताः भवेम, अस्माकं शरीरभाषा, परस्परं कथं संवादं कुर्मः इति महत्त्वपूर्णं भविष्यति। अस्माभिः सकारात्मकाः भवितुमर्हन्ति, अतः परिणामाः आगमिष्यन्ति।

२००९ तमे वर्षे विजेता पाकिस्तानः टी-२० वैश्विकप्रदर्शनस्य सर्वाधिकं सुसंगतः पक्षः अभवत्, अष्टषु संस्करणेषु षट् सेमीफाइनल्-क्रीडां कृतवान् ।

२००७ तमे वर्षे २०२२ तमे वर्षे च पूर्वसंस्करणस्य अन्तिमपक्षे इङ्ग्लैण्ड्-देशं प्रति अवतरन्तः उपविजेताः अभवन् ।

"अन्तिम-क्रीडायां शाहीनस्य चोटः प्रभावशालिनी आसीत् यतोहि तस्मिन् समये तेषां (इङ्ग्लैण्ड्) उपरि दबावः आसीत् । वयं स्पिनरं प्रति ओवरं दातुं बाध्यतां प्राप्तवन्तः तस्मात् भेदः अभवत्।

"गतद्वये ICC Men's T20 विश्वकपयोः अस्माकं प्रदर्शनं उत्तमं जातम्। दुर्भाग्येन वयं उच्चस्थाने समाप्तुं न शक्तवन्तः। ACC T20 Asia Cup 2022 इत्यस्मिन् अपि वयं उपविजेता आसन्। अतः, अस्माकं मनसः पृष्ठभागे, वयं चिन्तयन्ति यत् वयं कथं द्वौ अन्तिमपक्षौ, एकः सेमीफाइनल् च क्रीडितवन्तः, अस्माकं अभियानानि पटरीतः पतितानि त्रुटयः कथं पारयितुं शक्नुमः इति च” इति बाबरः अवदत्।

बाबरः अवदत् यत् ICC ट्राफी जित्वा परमस्वप्नः एव।

"एकः बल्लेबाजः इति नाम्ना अहं शिष्टतया प्राप्तवान् तथा च, कप्तानत्वेन अहं कतिपयानि श्रृङ्खलानि जित्वा अस्मि। परन्तु ICC ट्राफी उत्थापनं भिन्नं प्रेरणा अस्ति। भवान् भिन्नस्तरं गत्वा बहु प्रशंसां प्राप्नोति। अतः, प्रेरणा, आकांक्षा स्वप्नः च अवशिष्टाः सन्ति यत् ICC ट्राफी उत्थाप्य पाकिस्तानाय प्रस्तुतं करणीयम् इति सः अवदत्।