नवीदिल्ली, इनोक्स विण्ड् लिमिटेड् इत्यनेन बुधवासरे उक्तं यत् क्रिसिल् इत्यनेन कम्पनीयाः दीर्घकालीन-अल्पकालिक-बैङ्क-सुविधानां विषये स्वस्य दृष्टिकोणं उन्नतीकरणं कृतम् अस्ति।

क्राइसिल् इत्यनेन दीर्घकालीनबैङ्कसुविधानां रेटिंग् 'क्रिसिल् ए-/स्टेबल' इत्यस्मात् 'क्रिसिल् ए/स्टेबल' इति उन्नयनं कृतम्, यदा तु कम्पनीयाः अल्पकालिकबैङ्कसुविधासु रेटिंग् क्राइसिल् ए२+ इत्यस्मात् क्रिसिल् ए१ इत्यस्मै उन्नयनं कृतम् इति इनोक्स विण्ड् इत्यनेन उक्तम् विनिमयदाखिले ।

इनोक्स विण्ड् इत्यस्य मुख्यकार्यकारी कैलाश ताराचन्दनी इत्यनेन उक्तं यत्, "क्रिसिल् इत्यनेन नवीनतमं रेटिंग् उन्नयनं कम्पनीद्वारा अद्यतनकाले कृतानां सर्वेषां प्रयत्नानाम् परिणामः अस्ति। अस्माभिः अस्माकं तुलनपत्रं सुदृढं कर्तुं सफलतया धनसङ्ग्रहः कृतः, अस्माकं कार्याणि अपि वर्धितानि। " " .

Inox Wind इत्यस्य पवनशक्तिपरियोजनानां २.७ GW इत्यस्य आदेशपुस्तिका अस्ति ।