हरारे, भारतस्य बल्लेबाजः रुतुराज गैकवाडः सम्यक् जानाति यत् टी-२०-क्रीडायां सेवानिवृत्तविराट् कोहली इत्यस्य स्थाने तृतीयस्थाने स्थापनं "कठिनं" "कठिनं" च भविष्यति तथा च उक्तवान् यत् सः केवलं बल्लेबाजेन सह बहुमूल्यं योगदानं दातुं केन्द्रीक्रियते यस्मिन् स्थाने दलस्य नेतृत्वं मन्यते योग्यः।

टी-२० विश्वकप-विजयस्य अनन्तरं कोहली, कप्तानः रोहित-शर्मा, सर्वाङ्ग-क्रीडकः रविन्द्र-जडेजा च लघुतम-स्वरूपात् निवृत्तिः आगामिनां खिलाडयः कृते द्वारं उद्घाटितवान् अस्ति तथा च गैकवाड् एतादृशः एकः प्रतिभाशाली बल्लेबाजः अस्ति यस्य तृतीय-क्रमाङ्कस्य स्थानं मुद्रयितुं क्षमता अस्ति .

"एषः महत् विषयः अस्ति तथा च अहं मन्ये यत् एतस्य विषये चिन्तनं सम्यक् बिन्दुः नास्ति। तस्य (कोहली) सह तुलना अपि कर्तुं वा तस्य जूताः पूरयितुं प्रयत्नः कर्तुं वा तुल्यकालिकरूपेण अतीव कठिनः अतीव कठिनः च अस्ति" इति गैकवाड् इत्यनेन पूर्वसंध्यायां उक्तम् जिम्बाब्वेविरुद्धं तृतीयं T20I.

"यथा मया IPL-क्रीडायां अपि उक्तं, मम उत्तमजूताः अपि पूरयितुं कठिनम् अस्ति। निश्चितरूपेण, भवान् स्वस्य करियरस्य आरम्भं कर्तुम् इच्छति, भवान् यथा इच्छति तथा आरभतुम् इच्छति, भवान् स्वस्य क्रीडां कर्तुम् इच्छति। अतः तत् एव अधुना एव प्राथमिकता अस्ति।

"एकस्मिन् क्रीडने ध्यानं ददातु, यस्मिन् स्थाने भवन्तः क्रीडन्ति तस्मिन् स्थाने भवन्तः कथं दलस्य प्रति योगदानं दातुं शक्नुवन्ति इति ध्यानं दत्त्वा अधिकवारं विजयपक्षे भवन्तः सन्ति इति सुनिश्चितं कुर्वन्तु।"

गैकवाड् जिम्बाब्वेविरुद्धे प्रथमयोः टी-२०-क्रीडायोः भारतस्य कृते तृतीयस्थाने बल्लेबाजीं कृतवान् किन्तु पुणे-नगरे जन्म प्राप्य क्रिकेट्-क्रीडकः अवदत् यत् तस्य कोऽपि प्राधान्यं नास्ति, यत्र यत्र दलस्य आवश्यकता भवति तत्र तत्र बल्लेबाजीं करिष्यति इति।

"न, यत्र यत्र दलं इच्छति तत्र तत्र बल्लेबाजीं करिष्यामि। तत्र कोऽपि समस्या नास्ति। उद्घाटनस्य ३ नम्बरस्य च मध्ये बहु अन्तरं नास्ति यतोहि भवद्भिः नूतनं कन्दुकं क्रीडितव्यम्। अतः बहु अन्तरं नास्ति" इति सः अवदत्।

गैकवाड् अस्मिन् वर्षे आईपीएल-क्रीडायां चेन्नै-सुपर-किङ्ग्स्-क्लबस्य नेतृत्वं कृतवान् तथा च सः अवदत् यत् कप्तानत्वेन सः अधिकं क्रीडायां सम्मिलितः अभवत् यद्यपि तस्य बल्लेबाजी-क्रीडायां किमपि भेदः न अभवत्।

"वास्तवतः सत्यं वक्तुं शक्यते यत् किमपि बहु परिवर्तनं न जातम्। यतः मम बल्लेबाजी पूर्ववत् एव अभवत्। मया उत्तरदायित्वेन क्रीडितव्यं, स्वयमेव समाप्तुं च प्रयतितव्यम्" इति सः अवदत्।

"एतत् एव यत् भवन्तः यथा क्रीडां पश्यन्ति, अहं मन्ये प्रत्येकं समये भवन्तः इदानीं क्रीडायां अधिकं संलग्नाः भवन्ति यतः भवन्तः दीर्घकालं यावत् IPL मताधिकारस्य कप्तानत्वेन कार्यं कृतवन्तः।

"अतः भवन्तः केवलं बहिः सीमायां स्थित्वा केवलं एकस्मिन् कन्दुकं प्रति ध्यानं न दत्त्वा दीर्घकालं यावत् क्रीडायां भवितुं प्रवृत्ताः भवन्ति। यथा अहं उक्तवान्, बल्लेबाजीविषये बहु भेदः न अभवत्।

युवा ओपनर अभिषेक शर्मा इत्यनेन उक्तं यत् गायकवाड् इत्यनेन "परिप्रेक्ष्यरक्षणे" कथं साहाय्यं कृतम् यतः सः द्वितीयटी-२०-क्रीडायां मैच-विजेता ४७-गन्द-१००-विस्फोटं कर्तुं मुद्गरं चिमटं च गतः

"वास्तवतः संचारः वरिष्ठक्रीडकस्य न भवति" इति गैकवाड् अवदत् ।

"इदं बल्लेबाजीसहभागीतः आगच्छति यतोहि स्पष्टतया अ-स्ट्राइकर्-सहितं भवन्तः कस्यचित् गेन्दबाजस्य विशेषस्य वा विशेषस्य परिस्थितेः विषये किमपि अनुभवन्ति तथा च भवन्तः यत् किमपि अनुभवन्ति तत् भवतः सहभागिना सह गत्वा साझां कर्तुं शक्नुवन्ति तथा च समीचीनाः विकल्पाः के सन्ति, किं कर्तव्यम् इति भवतः सः आत्मविश्वासः भवितुमर्हति कतिपयेषु परिस्थितिषु ।

"निश्चयेन एतत् किमपि यत् अहं सर्वेषां दलानाम् भागः भूत्वा राज्यदलस्य, IPL दलस्य वा भारतीयदलस्य अपि भागः भूत्वा कुर्वन् आस्मि..."