मुम्बई, कोविड-१९ महामारी-काले नकली-औषधानां विक्रयणस्य आरोपेण विगत-त्रिवर्षेभ्यः कारागारे स्थितस्य एकस्य पुरुषस्य जमानत-पत्रं मुम्बई-न्यायालयेन प्रदत्तम्।

अतिरिक्तसत्रन्यायाधीशः (डिन्दोशीन्यायालयः) श्रीकान्तभोसले १९ जून दिनाङ्के पारितस्य आदेशे उक्तवान् यत् अभियुक्तः सुदीपमुखर्जी २०२१ तः जेलमध्ये अस्ति, प्रकरणस्य न्यायाधीशः अपि न आरब्धः।

पुरातनं लम्बमानं विचार्य निकटभविष्यत्काले विवादस्य समाप्तिः भविष्यति इति संभावना नास्ति इति न्यायाधीशः आदेशे अवदत्, यस्य विवरणं शुक्रवासरे उपलब्धं कृतम्।

पुलिसस्य अनुसारं मुखर्जी उत्तरप्रदेशस्य एबीएम लैब्स् प्राइवेट् लिमिटेड् इत्यस्मात् नकली औषधं क्रीतवन् ततः मैक्स रिलीफ् हेल्थकेयर इत्यस्य स्टिकर् पेस्ट् कृत्वा विक्रीतवान्, या अपि बोगस् कम्पनी अस्ति।

यदा पुटस्य उपरि 'Favipiravir Tablets 400 mg' इति मुद्रितम् आसीत् तथापि अन्तः औषधे उल्लिखितानि औषधानि न सन्ति इति पुलिसैः उक्तम्।

अभियुक्तः स्वस्य लेबलं स्थापयित्वा कोविड्-१९ महामारीयाः मध्यं औषधानि वितरितवान् इति अभियोजनपक्षः अवदत्।

मुकर्जी इत्यस्य जमानतप्राप्त्यर्थं एषः तृतीयः प्रयासः आसीत् । तस्य पूर्वानुरोधाः अस्मिन् एव न्यायालये अङ्गीकृताः ।

स्वस्य नवीनतमयाचनायां सः समानभूमिकायुक्तस्य सहआरोपिणः बम्बई उच्चन्यायालयेन जमानतम् अवाप्तवान् इति दावान् कृत्वा समतायां जमानतं याचितवान्।

तर्कं श्रुत्वा न्यायालयेन निर्णयः कृतः यत् अनन्तरं जमानत-आवेदनस्य मनोरञ्जनाय परिस्थितौ परिवर्तनं भवति।

अतः प्रकरणे अन्येभ्यः अभियुक्तेभ्यः जमानतप्रदानं कुर्वन् उच्चाधिकारिणा यत् शर्तं आरोपितं तत् एव शर्तेन अभियुक्तः जमानतस्य अधिकारिणी अस्ति इति न्यायालयेन उक्तम्।