कोलकाता, बाङ्गलादेशस्य सुपरस्टार शाकिब खानः, यस्य नवीनतमं चलच्चित्रं 'टूफन्' समीपस्थे देशे प्रेक्षकान् व्याप्तवान्, सः कोलकातानगरे तस्य स्वागतस्य विषये आशावादी अस्ति, यत्र शुक्रवासरे सिनेमागृहेषु प्रदर्शितम्।

भारते चलच्चित्रस्य प्रदर्शनात् पूर्वं पत्रकारैः सह सम्भाषणं कुर्वन् खानः कोलकातानगरे बङ्गलाचलच्चित्रेषु सफलतां प्राप्नुवन् इति विश्वासं प्रकटितवान्, उत्तमकुमारसदृशानां सिनेमाकथानां प्रति नगरस्य ऐतिहासिकसम्बन्धस्य उल्लेखं कृतवान्।

"बाङ्गलादेशे 'टूफन्' इत्यस्य अद्भुतसफलतायाः अनन्तरं १८ वर्षीयं अभिलेखं भङ्गं कृत्वा कोलकाता-दर्शकानां समक्षं तत् प्रस्तुत्य वयं रोमाञ्चिताः स्मः" इति सः अवदत् ।

बङ्गलाचलच्चित्रस्य प्रदर्शनविषये चिन्ताम् सम्बोधयन् खानः संशयिनः आव्हानं दत्तवान् यत्, "उत्तमकुमारनगरे बङ्गलाचलच्चित्रं किमर्थं न समृद्धं भविष्यति? किं तत् धारयितुं विरासतः नास्ति?"

"टूफन् इत्यनेन एकं तूफानं मुक्तं यत् प्रतिध्वनितुं शक्नोति" इति खानः प्रतिपादितवान् । "बङ्गदेशे प्रेक्षकाः अस्माकं चलच्चित्रेषु पृष्ठतः सङ्घटिताः भविष्यन्ति, यथा ते बालिवुड्-हॉलीवुड्-चलच्चित्रेषु सङ्घटिताः भविष्यन्ति।"

पूर्वचलच्चित्रप्रदर्शनानां विषये चिन्तयन् खानः बक्स् आफिसस्य गतिशीलतां त्यक्त्वा "अन्ततः प्रेक्षकाणां विषयः" इति अवदत् ।

'टूफन्' इत्यस्मिन् चलच्चित्रे स्वस्य प्रमुखभूमिकायाः ​​कृते प्रसिद्धा सहअभिनेत्री मिमी चक्रवर्ती इत्यनेन यूट्यूब इत्यादिषु मञ्चेषु वायरल् सफलतां ज्ञात्वा चलच्चित्रस्य वैश्विकं आकर्षणं प्रकाशितवती यत्र चलच्चित्रस्य गीतानि ६७ मिलियनतः अधिकवारं दृष्टानि सन्ति।

"भारतीय-बक्स्-ऑफिस-मध्ये अद्भुत-प्रतिक्रियायाः कृते वयं आशावान् स्मः" इति चक्रवर्ती अपि अवदत् ।

रैहान रफी इत्यनेन निर्देशिते ‘तूफन्’ चलच्चित्रे शाकिबखानः बाङ्गलादेशस्य तारकाणां चञ्चलचौधरी, मसुमा रहमान नबीला च सह दृश्यन्ते । ९० तमे दशके निर्मितं चलच्चित्रं बाङ्गलादेशस्य एकस्य गुण्डस्य कारनामानां वृत्तान्तं वर्णयति ।

'टूफन्' इत्यस्य प्रदर्शनं सम्प्रति विश्वे १०० तः अधिकेषु सिनेमागृहेषु प्रदर्श्यते, यत्र आस्ट्रेलिया, अमेरिका, यूएई इत्यादिषु अनेकेषु देशेषु बङ्गलाप्रवासीनां भारतीयप्रवासीनां च रुचिः आकृष्टा अस्ति