नवीदिल्ली [भारत], कोचीन शिपयार्ड लिमिटेड (CSL) इत्यस्य सहायककम्पनी उडुपी कोचिन् शिपयार्ड लिमिटेड (UCSL) इत्यनेन नॉर्वेदेशस्य विल्सन एएसए इति कम्पनीतः चत्वारि ६३०० टीडीडब्ल्यू शुष्कमालवाहकपोतानां डिजाइनं निर्माणं च कर्तुं अन्तर्राष्ट्रीयः आदेशः प्राप्तः, कम्पनी शुक्रवासरे एकस्मिन् दाखिले एक्सचेंजं सूचितवान्।

अष्टानां जहाजानां कुलपरियोजनायाः मूल्यं प्रायः 1000 रुप्यकाणि इति कम्पनी अवदत्। १,१०० कोटिरूप्यकाणां मूल्यं दत्तं भवति, २०२८ तमस्य वर्षस्य सेप्टेम्बरमासपर्यन्तं पूर्णं भविष्यति इति अपेक्षा अस्ति ।

सम्झौते समानप्रकारस्य चतुर्णां अधिकानां जहाजानां विकल्पः अपि अन्तर्भवति, यस्य पुष्टिः २०२४ तमस्य वर्षस्य सेप्टेम्बर्-मासस्य १९ दिनाङ्कपर्यन्तं भविष्यति ।

एषः आदेशः २०२३ तमस्य वर्षस्य जूनमासात् पूर्वं कृतस्य अनुबन्धस्य अनन्तरं भवति यत् षट् ३८०० टीडीडब्ल्यू शुष्कमालवाहकपोतानां डिजाइनं निर्माणं च करणीयम्, ये अधुना कर्नाटकस्य उडुपीनगरे यूसीएसएलस्य प्राङ्गणे निर्माणस्य उन्नतपदे सन्ति

कम्पनी उक्तवती यत् नूतनानां जहाजानां दीर्घता १०० मीटर् भविष्यति, तस्य मृतभारः ६३०० मेट्रिकटनः भविष्यति, यस्य डिजाइनस्य मसौदा ६.५ मीटर् भविष्यति। तेषां डिजाइनं नेदरलैण्ड्देशस्य कोनोशिप् इन्टरनेशनल् इत्यनेन क्रियते, ते यूरोपीयतटीयजलेषु सामान्यमालवाहनार्थं पर्यावरण-अनुकूलाः डीजल-विद्युत्-जहाजाः भविष्यन्ति

नॉर्वेदेशस्य बर्गेन्-नगरे स्थितः विल्सन-एएसए-संस्था यूरोपे लघुसमुद्रीबेडान् संचालयति, महाद्वीपे प्रायः १५ मिलियनटनशुष्कमालस्य परिवहनं च करोति । तेषां १५०० तः ८५०० डीडब्ल्यूटीपर्यन्तं प्रायः १३० जहाजानां बेडाः सन्ति ।

कोचिन् शिपयार्ड लिमिटेड् इत्यनेन यार्ड् इत्यस्य कार्यभारः स्वीकृतः ततः परं यूसीएसएल इत्यनेन अदानी हार्बर सर्विसेज लिमिटेड् कम्पनीं ओशन स्पार्क्ल् लिमिटेड् इत्यस्मै ६२टी बोलार्ड् पुल टग्स् द्वौ, पोलस्टार मैरिटाइम् लिमिटेड् इत्यस्मै च ७०टी बोलार्ड् पुल टग् द्वौ वितरितौ

आत्मनिर्भरभारतपरिकल्पनायाः अन्तर्गतं भारतसर्वकारस्य अनुमोदितमानकटगडिजाइन एण्ड् स्पेसिफिकेशनेन सह निर्मिताः एते प्रथमाः टगाः आसन्।

यूसीएसएल इत्यनेन ओशन स्पार्क्ल् लिमिटेड् (त्रीणि टग्स्) तथा पोलस्टार मैरिटाइम् लिमिटेड् (एकः टग्) इत्येतयोः चतुर्णां अधिकानां ७०टी बोलार्ड् पुल टग्स् इत्यस्य पुनरावृत्ति-आदेशाः अपि प्राप्ताः सन्ति ।