नवीदिल्ली, बैडमिण्टन एसोसिएशन आफ् इण्डिया (बीएआई) इत्यनेन कोचिंग-अभ्यासेषु एकरूपतां आनेतुं सम्भाव्य-बैडमिण्टन-तारकाणां सुदृढं पाइपलाइनं निर्मातुं च कोच-विकास-कार्यक्रमः सफलतया संचालितः अस्ति

आरईसी लिमिटेड् तथा भारतस्य क्रीडा प्राधिकरणस्य (एसएआई) सहकारेण आयोजितः ११ दिवसीयः कार्यक्रमः जूनमासस्य २५ दिनाङ्के आरब्धः शुक्रवासरे च समाप्तः, प्रसंगवशं विश्वबैडमिण्टनदिवसः अपि।

अस्य आयोजनं राष्ट्रिय उत्कृष्टताकेन्द्रे (NCE), असमस्य गुवाहाटीयां, छत्तीसगढस्य रायपुरे च एकत्रैव आयोजितम् आसीत्, तत्र देशस्य २२ राज्येभ्यः कुलम् ५३ प्रतिभागिनः तृणमूलप्रशिक्षणपद्धतिषु प्रशिक्षिताः आसन्।

बीएआई-महासचिवः संजयमिश्रः विज्ञप्तौ उक्तवान् यत्, "ग्रासरूट्-प्रशिक्षकाः प्रारम्भिकपदे प्रतिभानां पहिचाने पोषणं च कर्तुं महत्त्वपूर्णां भूमिकां निर्वहन्ति। एषः कार्यक्रमः तान् सम्भाव्यतारकाणां पहिचानाय, तेषां विकासस्य आधारं स्थापयितुं च साधनैः सुसज्जितं करोति।

"अस्माभिः मार्चमासस्य पूर्वमेव चतुर्णां नगरेषु- बेङ्गलूरु, हैदराबाद, रायपुर, गुवाहाटी च एकत्रैव एतादृशः कार्यक्रमः कृतः यस्मिन् पूर्वक्रीडकाः अल्पाः अपि सह प्रायः १०० प्रतिभागिनः उपस्थिताः आसन्।

समापनसमारोहे आरईसी फाउण्डेशनस्य कार्यकारीनिदेशिका तरुणा गुप्ता मुख्यातिथिः आसीत्।