तिरुवनन्तपुरम्, केरलस्य विपक्षस्य काङ्ग्रेसेन मंगलवासरे वामसर्वकारस्य अन्तः एतावत् असहमतिः भवितुं प्रयत्नः कृतः यत् पर्यटनविभागः मद्यनीतेः उपरि आबकारीविभागस्य अधिकारे अतिक्रमणं करोति इति।

राज्यसभायां विपक्षस्य नेता वी डी सथीसनः प्रश्नं कृतवान् यत् मन्त्री पी ए मोहम्मद रियासस्य नेतृत्वे पर्यटनविभागः किमर्थं मद्यनीत्या "हस्तक्षेपं" करोति, यत् तस्य मन्त्रिमण्डलसहकारिणः एम बी राजेशस्य नेतृत्वे आबकारीविभागस्य अधिकारक्षेत्रे आगच्छति।

"अपहरणं प्रचलति... पर्यटनविभागानाम् किं अधिकारः वा व्यापारः वा अस्ति यत् मद्यनीतेः समीक्षाविषये बारस्वामिभिः सह चर्चां कुर्वन्तु? अहं आबकारीविभागस्य अधिकारान् लुण्ठयन् अस्मिन् विषये हस्तक्षेपं करोमि।

"अनावश्यकं त्वरणं सर्वेषां भ्रष्टाचारस्य पृष्ठतः अस्ति। पर्यटनविभागः एव अस्ति यत् राज्ये शुष्कदिवसस्य मानदण्डं दूरीकर्तुं तथा च राज्ये बारानाम् संचालनघण्टां वर्धयितुं कदमस्य सक्रियरूपेण पृष्ठतः अस्ति," इति सः आरोपितवान्।

सम्प्रति प्रत्येकस्य पञ्चाङ्गमासस्य प्रथमदिनं शुष्कदिनम् अस्ति, यदा केरलदेशे मद्यं i न विक्रीयते।

सथीसनः दावान् अकरोत् यत् प्रारम्भे उभयविभागस्य मन्त्रिणः राजेशः रियासः अस्मिन् विषये चर्चाः नास्ति इति मृषावादिना ततः ते अधिकारिणः अपि तस्य विषये मृषावादं कृतवन्तः।

केरलस्य मुख्यसचिवः वी वेनुः सोमवासरे राज्यसर्वकारेण मद्यनीतिं ट्वीक् कर्तुं निर्णयं कृतवान् इति मेडि-रिपोर्ट्-पत्राणि "निराधार" इति खण्डितवान्। एतादृशी चर्चा न अभवत् इति सः अवदत्।

सः उक्तवान् आसीत् यत् मार्चमासस्य प्रथमदिनाङ्के तस्य नेतृत्वे सचिवस्तरीयसभायां राज्यस्य वित्तीयस्थितौ सुधारं कर्तुं तथा च सर्वकारस्य समग्रप्रशासनिकदक्षतायाः उन्नयनार्थं ग्रहीतव्यानां पदानां विषये विचारः कृतः।

सभायाः समये एतत् सूचितं यत् राज्यं शुष्कदिवसस्य मानदण्डस्य कारणेन राष्ट्रिय-अन्तर्राष्ट्रीय-समागमाः, प्रोत्साहन-यात्रा-सम्मेलनानि, सम्मेलनानि, प्रदर्शनानि च (MICE- Meetings Incentives Conference Conventions Exhibitions) इत्यादीन् व्यावसायिक-अवकाशान् नष्टं करोति इति सः उक्तवान् आसीत्।

पर्यटनसचिवं निर्देशः दत्तः यत् सः अस्य कारणेन th राज्यस्य हानिः भवति इति वृत्तान्तं गृहीत्वा आवश्यकविमर्शानन्तरं विस्तृतं टिप्पणं प्रस्तौतु इति सः अग्रे अवदत्।

अस्मिन् विषये सथीसनः मंगलवासरे अवदत् यत् मद्यनीते परिवर्तनस्य समीक्षां कर्तुं वा अनुशंसितुं वा पर्यटनसचिवस्य जो नास्ति।

'शुष्कदिवसस्य' नीतेः कथितस्य निवृत्तेः विषयः विवादे हिमगोलकं कृतवान् यतः एकस्य बार-सङ्घस्य सदस्यस्य कथितस्य श्रव्य-क्लिप् अन्येभ्यः सदस्येभ्यः "अनुकूल-मद्य-नीतेः" धनं दातुं कथयति इति टीवी-चैनलेषु प्रसारितः अभवत्

यूडीएफ आरोपं कृत्वा बहिः आगतः यत् वामसर्वकारेण बारस्वामिभ्यः तेषां अनुकूलनीतिं निर्मातुं २ कोटिरूप्यकाणि याचितानि, आबकारीमन्त्री राजेशस्य राजीनामा अपि आग्रहीता।

आरोपं विपक्षस्य च माङ्गं ब्रशं कृत्वा राजेशः उक्तवान् आसीत् यत् राज्यसर्वकारेण अद्यापि स्वस्य मद्यनीतिविषये किमपि विचारः न कृतः