मंगलवासरे अभियोजनमहानिदेशकेन याचिकायाः ​​विषये प्रश्नः कृतः, परन्तु न्यायालयेन उभयपक्षस्य श्रवणं कृत्वा सीएम विजयं वीणा च द्वयोः कृते सूचनाः प्रेषयितुं निर्देशः दत्तः, जुलैमासस्य द्वितीयदिनस्य कृते प्रकरणं च स्थापितं।

मीडियासमीपं वदन् मैथ्यू कुझाल्नाडान् अवदत् यत्, “एषा सामान्यप्रक्रिया अस्ति, अधुना प्रकरणस्य विस्तरेण श्रवणं भविष्यति, तत् प्रतीक्षिष्यामः” इति।

विपक्षनेता वी.डी.सथीसनः अवदत् यत् मेथ्यू कुझाल्नादानस्य कानूनीयुद्धस्य पृष्ठे काङ्ग्रेसपक्षः प्रबलतया अस्ति।

संयोगवशं मैथ्यू कुझाल्नाडान् उच्चन्यायालयस्य समीपं गतः, यतः मेमासे अत्र सतर्कतान्यायालयेन पितुः पुत्री च विरुद्धं भ्रष्टाचारस्य आरोपानाम् न्यायालयेन निरीक्षितजाँचः याच्य तस्य याचिका अङ्गीकृता।

सः न्यायालयस्य समीपं गत्वा वीणाविजयस्य सूचनाप्रौद्योगिकीसंस्थायाः एक्सालोजिक् इत्यनेन कोच्चि-नगरस्य खननसंस्थायाः कोचिन् मिनरल्स् एण्ड् रुटिल् लिमिटेड् (सीएमआरएल) इत्यस्मात् खननप्रतिबन्धानां कृते मासिकं तृप्तिः प्राप्ता इति आरोपानाम् अन्वेषणं याचन् न्यायालयस्य समीपं गतः आसीत्

महत्त्वपूर्णं यत्, मैथ्यू कुझल्नाडान् तदा बाध्यतां प्राप्तवान् यदा राजस्वविभागेन इदुक्कीमण्डले यस्य सहस्वामित्वं भवति तस्य रिसोर्टस्य मापनं कृत्वा पञ्जीकृतस्य अतिरिक्तभूमिस्य स्वामित्वस्य विषये तस्य विरुद्धं प्रकरणं पञ्जीकृतम्।

प्रसंगवशं ईडी, एसएफआईओ, आयकरविभागः च सहितैः विभिन्नैः एजेन्सीभिः वीणाविजयं विहाय अनेकेषां जनानां वक्तव्यं अस्मिन् प्रकरणे अभिलेखितं, यत् काङ्ग्रेसनेता गतवर्षे आयकरनिपटानमण्डलस्य वक्तव्यस्य आधारेण प्रकाशितवान् यस्मिन् एतत् सूचितम् यत् एक्सालोजिकः सीएमआरएलतः १.७२ कोटिरूप्यकाणि प्राप्तवन्तः।

सीएम विजयस्य भ्रष्टव्यवहारस्य विषये पूर्वं कोच्चिनिवासिना एतादृशी याचिका दाखिला आसीत् किन्तु याचिकाकर्ता सहसा स्वर्गं गतः।

तदनन्तरं उच्चन्यायालयेन amicus curiae इति नियुक्तिः कृता तथा च मंगलवासरे न्यायालयेन उक्तं यत् यद्यपि द्वयोः याचिकायोः प्रकृतौ समानता अस्ति तथापि पृथक् श्रवणं भविष्यति तथा च एतत् प्रकरणं जुलैमासस्य ३ दिनाङ्कस्य कृते स्थापितं।