तिरुवनन्तपुरम, केरलस्य मुख्यमन्त्री पिनारायी विजयनः बुधवासरे विदेशमन्त्री एस जयशंकर इत्यस्मै पत्रं लिखित्वा कुवैतस्य अग्निप्रकोपस्य घटनायां केन्द्रस्य हस्तक्षेपं याचितवान् यस्मिन् ४० तः अधिकाः प्राणाः अभवन्, येषु अनेके मलयालीजनाः अपि आसन्।

अस्याः घटनायाः "अत्यन्तं कष्टप्रदम्" इति उक्त्वा विजयनः दुःखदघटनायां प्राणहानिः इति शोकं कृतवान् ।

संक्षिप्तसन्देशे सः अवदत् यत् दुर्घटनायां मृतानां ४० जनानां मध्ये केचन मलयालीजनाः इति मन्यन्ते।

विजयनः स्वपत्रे अवदत् यत् कुवैतदेशस्य मङ्गफ्-नगरे एकस्मिन् शिबिरे -- एनबीटीसी-शिबिरे इति प्रसिद्धे -- अग्निः प्रज्वलितः इति समाचाराः प्राप्य केरल-देशस्य केचन सहितं बहवः भारतीयाः प्राणान् त्यक्तवन्तः |.

सीएम इत्यनेन अपि उक्तं यत्, समाचारानुसारं "दुर्भाग्यपूर्णघटनायां" बहवः गम्भीराः चोटाः अभवन् ।

विजयनः जयशंकरं प्रति लिखिते पत्रे अवदत् यत्, "कुवैतसर्वकारेण सह सम्पर्कं कृत्वा राहत-उद्धार-कार्यक्रमेषु समन्वयं कर्तुं भारतीयदूतावासाय आवश्यकानि निर्देशानि ददातु इति अहं भवतः सद्भावेन अनुरोधं करोमि।

दक्षिणकुवैतदेशे मजदूराणां निवासस्थानस्य भवने विनाशकारी अग्निना ४० तः अधिकाः जनाः मृताः, येषु अधिकांशः भारतीयाः सन्ति इति केन्द्रसर्वकारस्य अधिकारिणः बुधवासरे अवदन्।

अल-मङ्गफ-भवने अग्निः प्रातः सार्धचतुर्वादने अल-अहमदी-राज्यस्य अधिकारिभ्यः ज्ञातः, अधिकांशः मृत्योः धूम-श्वासस्य कारणेन अभवत् इति कुवैती-माध्यमेन ज्ञातम्।

निर्माणसंस्था एनबीटीसी समूहेन १९५ तः अधिकानां श्रमिकाणां वासार्थं भवनं भाडेन दत्तम्, येषु अधिकांशः केरल-तमिलनाडु-उत्तर-राज्येभ्यः भारतीयाः सन्ति इति कुवैती-माध्यमेन उक्तम्।