पलक्काड (केरल), वन्यजीवाधिकारिणः बुधवासरे अवदन् यत् उत्तरकेरलमण्डलस्य कोल्लनकोडुनगरस्य समीपे वनप्रान्तग्रामे धातुतारवेष्टने फसन् तेन्दुआः प्राप्तः।



चतुर्वर्षीयः इति अनुमानितः मादा तेन्दुः स्थानीयनिवासिनः उन्नीकृष्णन् इत्यस्य सम्पत्तौ स्थापिते तारवेष्टने उलझितः अभवत्



स्थानीयजनाः अवदन् यत् अन्तिमेषु मासेषु अस्मिन् स्थाने परिसरेषु च तेन्दुनां उपस्थितिः अनेकवारं ज्ञाता अस्ति।



एकः वन-अधिकारी अवदत् यत् बुधवासरे प्रातःकाले मेटा-वेष्टने फसितस्य बृहत् बिडालस्य भयम् अस्ति।



सः अवदत् यत् तस्य शान्तिं कृत्वा तस्य उद्धारः भविष्यति, शीघ्रमेव क्षेत्रात् बहिः निष्कासितः भविष्यति।



"पशुः स्वस्थः इव दृश्यते। पशुचिकित्सकं सूचितम् अस्ति, सः शीघ्रमेव अत्र आगमिष्यति" इति अधिकारी अवदत्।



तेन्दूकस्य स्थानान्तरणार्थं पञ्जरेण सह द्रुतप्रतिक्रियादलम् (RRT) अपि मार्गे आसीत् ।



अधिकारी अवदत् यत् ते स्थानं प्राप्तमात्रेण पशुं शान्तं कर्तुं मिशनं आरभ्यते।



फसितस्य चीतूकस्य दर्शनार्थं बहुसंख्याकाः ग्रामजनाः अस्मिन् क्षेत्रे समागताः आसन् ।