वित्तमन्त्री निर्मला सीतारमणेन २३ जुलै दिनाङ्के संसदे प्रस्तुतं भविष्यति।बजटसत्रं २२ जुलैतः आरभ्य १२ अगस्तदिनाङ्के समाप्तं भविष्यति।

अर्थशास्त्रज्ञाः, उद्योगविशेषज्ञाः, नीतिआयोगस्य उपाध्यक्षः सुमन बेरी च राजकोषीयस्थितेः रणनीतीनां च विषये चर्चां करिष्यन्ति, तथा च सभायां प्रधानमन्त्रिणः समक्षं विचारान् अनुशंसां च प्रस्तुतं करिष्यन्ति इति सूत्रेषु उक्तम्।

मोदी-नेतृत्वस्य सर्वकारस्य केन्द्रे तृतीयकार्यकालस्य एतत् प्रथमं बजटं भविष्यति।

पीएम मोदी रूस-आस्ट्रिया-देशयोः द्वयोः राष्ट्रयोः भ्रमणस्य समापनं कृत्वा गुरुवासरे प्रातःकाले राष्ट्रियराजधानीम् प्रत्यागतवान्।

गतमासे संसदस्य संयुक्तसत्रे सम्बोधने राष्ट्रपतिः द्रौपदी मुर्मू सुधारस्य गतिं त्वरयितुं ऐतिहासिकपदं स्वीकृत्य सर्वकारः बहिः आगमिष्यति इति सूचितवती।

वित्तमन्त्री निर्मला सीतारमणः आगामिबजटस्य विषये अर्थशास्त्रज्ञैः उद्योगस्य कप्तानैः च सहितैः विविधैः हितधारकैः सह चर्चां कृतवती अस्ति।