नवीदिल्ली, दिल्लीनगरस्य वित्तमन्त्री अतिशी रविवासरे अवदत् यत् आपसर्वकारः केन्द्रस्य कथितस्य योजनायाः विरोधं करिष्यति यत् द्विसहस्ररूप्यकात् न्यूनानां भुगतानद्वारव्यवहारेषु जीएसटी-अनुदानं च अनुसन्धान-अनुदानं च गृह्णीयात्।

जीएसटी परिषदः सोमवासरे बीमाप्रीमियमस्य करः, दरयुक्तिकरणविषये मन्त्रिसमूहस्य (GoMs) सुझावः, ऑनलाइन गेमिंग् विषये स्थितिप्रतिवेदनं च इत्यादीनां विषयेषु विचारं करिष्यति इति अपेक्षा अस्ति।

परिषदः अध्यक्षा केन्द्रीयवित्तमन्त्री निर्मलासीतारमणः अस्ति, तत्र राज्यमन्त्रिणः सन्ति ।

पत्रकारसम्मेलनं सम्बोधयन् अतिशी अवदत् यत् द्विसहस्ररूप्यकात् न्यूनानां ऑनलाइन-व्यवहारस्य उपरि जीएसटी (वस्तूनाम् सेवाकरः) आरोपयितुं निर्णयः देशे सर्वत्र अनेकानाम् स्टार्टअप-लघुव्यापाराणां कृते घोरः परिणामं जनयिष्यति।

सा भाजपा-नेतृत्वेन केन्द्रसर्वकारस्य योजनायाः कारणात् देशस्य उद्यमशीलसमुदायस्य उपरि अत्यधिकं आर्थिकं तनावः भविष्यति इति बोधितवती।

मन्त्री उक्तवान् यत् आम आदमी पार्टी (आएपी) वितरणं मन्यते यत् लघुव्यवहारेषु एतादृशं करं कार्यान्वितुं स्टार्टअप इकोसिस्टमस्य विकासे विकासे च बाधा भविष्यति तथा च लघु उद्यमानाम् संचालने नकारात्मकः प्रभावः भविष्यति।

अतिशी इत्यनेन उक्तं यत् केन्द्रसर्वकारः निरन्तरं वदति यत् सः डिजिटलव्यवहारस्य, नगदरहितस्य अर्थव्यवस्थायाः च प्रचारं करोति इति।

"किन्तु तेषां पाखण्डः स्पष्टः यतः केन्द्रसर्वकारः श्वः जीएसटीपरिषदः बैठक्यां प्रस्तावम् आनयति यत् अधुना यावत् जीएसटीतः मुक्ताः द्विसहस्ररूप्यकात् न्यूनाः ऑनलाइनव्यवहाराः अधुना करः करणीयः" इति सा दावान् अकरोत्।

"यदा वयं डेबिट् कार्ड्, क्रेडिट् कार्ड्, अथवा नेट् बैंकिंग् इत्यस्य उपयोगेन किमपि ऑनलाइन क्रीणामः तदा यदि अस्माकं व्यवहारः द्विसहस्ररूप्यकाणां न्यूनः भवति तर्हि तस्य जीएसटी न भवति। यदि व्यवहारः द्विसहस्ररूप्यकात् अधिकः भवति तर्हि तस्य भुक्तिः १८ प्रतिशतं जीएसटी आकर्षयति।" द्वारशुल्कम्" इति सा व्याख्यातवती ।

अस्य अर्थः अस्ति यत् डेबिट् अथवा क्रेडिट् कार्ड् मार्गेण कृतानि लघु ऑनलाइन क्रयणानि अपि करं प्राप्नुयुः । एतेषु अधिकांशः भुक्तिः रेजरपे, सीसीएवेनु, अथवा बिलडेस्क इत्यादिभिः केनचित् भुगतानद्वारेण भवति इति सा अवदत्।

अतिशी इत्यनेन उक्तं यत् ते सभायां शोधअनुदानस्य विषये जीएसटी इत्यस्य अपि विरोधं करिष्यन्ति।

सा अवदत् यत्, "विश्वस्य कोऽपि देशः शैक्षणिकसंस्थाभ्यः दत्तस्य शोधअनुदानस्य उपरि जीएसटी न आरोपयति यतोहि ते शोधं व्यापाररूपेण न पश्यन्ति, अपितु देशस्य प्रगतेः निवेशरूपेण पश्यन्ति" इति।

सा अवदत् यत्, "विश्वस्य सर्वे विकसिताः देशाः स्वस्य सकलराष्ट्रीयउत्पादस्य बृहत् भागं शोधकार्य्ये निवेशयन्ति। परन्तु विगतदशवर्षेषु शिक्षाविरोधी भाजपा-अन्तर्गतं शोधबजटं ७०,००० कोटिरूप्यकात् ३५,००० कोटिरूप्यकाणि यावत् न्यूनीकृतम् अस्ति।"

सा दावान् कृतवती यत् आईआईटी-दिल्ली, पञ्जाबविश्वविद्यालयः च सहितं षट् शैक्षणिकसंस्थाभ्यः २२० कोटिरूप्यकाणां जीएसटी-सूचनाः प्रेषिताः।

"सरकारः शोधबजटं न्यूनीकरोति, शैक्षिकसंस्थानां उपरि जीएसटी आरोपयति यदि तेषां निजीसंस्थाभ्यः शोधअनुदानं प्राप्यते। एतत् सर्वथा गलतम् अस्ति, शैक्षिकसंस्थाभ्यः दत्तं शोधअनुदानं जीएसटी-मुक्तं भवतु इति वयं आग्रहं करिष्यामः" इति सा अपि अवदत्।