नवीदिल्ली, इन्फ्रास्ट्रक्चर कम्पनी केईसी इन्टरनेशनल् इत्यनेन बुधवासरे उक्तं यत् आन्तरिकबाजारे एकसहस्रकोटिरूप्यकाणां नूतनानि आदेशानि प्राप्तवन्तः।

आदेशेषु प्रसिद्धानां स्थावरजङ्गमविकासकानाम् उत्तरदक्षिणभारते आवासीयपरियोजनानि सन्ति । अस्मिन् रक्षाधिकारिणां कृते आधिकारिकनिवासस्थानानां, तत्सम्बद्धानां सुविधानां च निर्माणमपि अन्तर्भवति इति कम्पनी अवदत्।

अस्य नागरिकव्यापारेण १,००२ कोटिरूप्यकाणां आदेशाः प्राप्ताः इति तया उक्तम्।

"अस्माकं सिविलव्यापारे नूतनादेशैः वयं प्रसन्नाः स्मः, यत्र आवासीयखण्डे अस्माकं बृहत्तमः आदेशः अपि अस्ति। सिविलव्यापारः घातीयवृद्धिप्रक्षेपवक्रतायां निरन्तरं वर्तते, यत् विविधखण्डेषु विद्यमानग्राहकात् सुरक्षितेषु पर्याप्तपुनरावृत्ति-आदेशेषु प्रतिबिम्बितम् अस्ति, " केईसी इन्टरनेशनल् इत्यस्य प्रबन्धनिदेशकः मुख्यकार्यकारी च विमल केजरीवालः अवदत्।

केईसी इन्टरनेशनल् इति वैश्विकमूलसंरचना-इञ्जिनीयरिङ्ग-क्रयण-निर्माण-कम्पनी (EPC) अस्ति ।

विद्युत्सञ्चारवितरणयोः, रेलमार्गस्य, नागरिकस्य, नगरीयस्य च आधारभूतसंरचनायाः, सौरस्य, तैलस्य, गैसस्य च पाइपलाइनस्य, केबलस्य च ऊर्ध्वाधरक्षेत्रेषु अस्य उपस्थितिः अस्ति