नवीदिल्ली, यथा नवगठितसर्वकारः स्वस्य शतदिवसीयकार्यक्रमस्य चार्टं करोति तदा राष्ट्रियकृषिविज्ञानस्य अकादमीयाः अध्यक्षः हिमांशुपाठकः बुधवासरे भारतस्य कृषिसंशोधनशिक्षाव्यवस्थायां प्रमुखपरिवर्तनस्य आवश्यकतां बोधितवान्।

तस्य आह्वानं उच्चकृषिव्ययः, न्यूनोत्पादकता, जलवायुपरिवर्तनप्रभावाः इत्यादीनां आव्हानानां मध्यं भवति ।

"यथा यथा वयं अग्रे गच्छामः तथा तथा एतासां आव्हानानां निवारणस्य आवश्यकता वर्तते। देशे कृषिसंशोधनस्य शिक्षायाः च मार्गस्य परिवर्तनस्य आवश्यकता वर्तते" इति पाठकः एनएएएस स्थापनादिवसकार्यक्रमे अवदत्।

सः भारतीयकृषेः दृष्टिः "वैश्विकरूपेण प्रतिस्पर्धात्मकं स्थायिकृषिञ्च" भवितुमर्हति इति बोधितवान् ।

कृषिसंशोधननिवेशानां पर्याप्तं प्रतिफलं प्रकाशयन् पाठकः अवदत् यत्, "प्रत्येकस्य रूप्यकनिवेशस्य प्रतिफलं १३ रुप्यकाणि भवति। अनुसंधानविकासक्षेत्रे निवेशः लाभप्रदः भवति। पशुपालनक्षेत्रे प्रतिफलं तस्मादपि अधिकम् अस्ति।

भारतीयकृषिसंशोधनपरिषदः (ICAR) महानिदेशकरूपेण अपि कार्यं कुर्वन् एनएएएस-अध्यक्षः कृषिक्षेत्रे अनेकानि बाधानि वर्णितवान् एतेषु सीमितविविधीकरणं, न्यूनमूल्यं वर्धनं, मृदाक्षयः, प्राकृतिकसंसाधनक्षयः, कीटरोगस्य च विषयाः वर्धन्ते, एते सर्वे अस्थिरविपण्यैः जलवायुपरिवर्तनेन च व्यापकाः भवन्ति

फलतः सकलराष्ट्रीयउत्पादस्य कृषिस्य भागः १९.२ प्रतिशतं यावत् न्यूनीकृतः, क्षेत्रस्य आधारेण जनाः न्यूनाः सन्ति । पाठकः अवदत् यत्, "अस्माकं कृते उच्चप्रभावक्षेत्रेषु अनुसन्धानं करणीयम्, कृषिविषये विविधीकरणं करणीयम्, जलवायुप्रतिलचीलाप्रजातयः, जलवायुपरिवर्तनस्य निवारणाय न्यूनकार्बन, नाइट्रोजन, ऊर्जापदचिह्नानि च केन्द्रीक्रियताम्, वैकल्पिकप्रौद्योगिकीनां एकीकरणं च आवश्यकम्।

मूल्यवर्धनस्य प्रवर्धनस्य, फलानां कटनानन्तरं हानिः सम्बोधनस्य च वकालतम् अपि अकरोत् । एतानि लक्ष्याणि प्राप्तुं सः ICT, AI, GIS, जीनोम सम्पादनम् इत्यादीनां नूतनानां साधनानां लाभं ग्रहीतुं सुझावम् अयच्छत् ।

"आयः वर्धमानेन सह गुणवत्तायाः प्रकृति-अनुकूलस्य च आहारस्य माङ्गं वर्धयितुं, भागिनानां मध्ये सहकार्यस्य सुविधां कर्तुं, वित्तपोषणं वर्धयितुं, गुणवत्तापूर्णं जनशक्तिं च वर्धयितुं आवश्यकता वर्तते" इति सः अजोडत्

कृषिक्षेत्रस्य कृते २०४७ तमस्य वर्षस्य लक्ष्यं पूर्वमेव सर्वकारेण निर्धारितं, कार्यबिन्दून् च सज्जीकृतम्, येन क्षेत्रस्य परिवर्तनार्थं तस्य प्रतिबद्धता प्रतिबिम्बिता इति पाठकः अवदत्।