नवीदिल्ली, केन्द्रीयकृषिमन्त्री शिवराजसिंहचौहानः गुरुवासरे बिहारस्य कृषिमन्त्री मंगलपाण्डे इत्यस्मै राज्यस्य कृषकाणां कृते अटलसमर्थनस्य आश्वासनं दत्त्वा कृषिवृद्धिं प्रवर्तयितुं केन्द्रस्य राज्यस्य च मध्ये समन्वयात्मकप्रयत्नानाम् वकालतम् अकरोत्।

नवीदिल्लीनगरस्य कृषिभवने आयोजिते सभायां चौहानः बिहारस्य कृषिपरिकल्पनानां सुदृढीकरणाय राष्ट्रीयकृषिविकासयोजनायाः राष्ट्रियखाद्यसुरक्षामिशनस्य च अन्तर्गतं वित्तपोषणविनियोगस्य पुनर्मूल्यांकनं कर्तुं प्रतिबद्धः।

एतेषां प्रयत्नानाम् अग्रे सारयितुं नूतनान् प्रस्तावान् प्रस्तूय कर्तुं सः आग्रहं कृतवान् इति आधिकारिकवक्तव्ये उक्तम्।

विचारणानां कालस्य मध्ये चौहानः खरीफ-रबीबीजानां निर्विघ्न-आपूर्तिं प्रति बलं दत्तवान्, उन्नत-नियोजनस्य आवश्यकतां बोधयन् ।

कृषिमन्त्रालयेन योजनानां, उपक्रमानाम् च व्यापकसमीक्षा अपि वार्तासु अन्तर्भवति स्म ।

चौहानः कृषिवृद्धिं प्रवर्तयितुं केन्द्रस्य राज्यस्य च मध्ये समन्वयात्मकप्रयत्नानाम् वकालतम् अकरोत् इति आश्वासनं दत्तवान् यत् बिहारस्य कृषकाः राष्ट्रियस्तरस्य अटलसमर्थनं प्राप्नुयुः।

चौहानः सभायां अवदत् यत्, बिहारस्य कृषकाणां कृते केन्द्रीयस्तरस्य कस्यापि समस्यायाः सामना कर्तुं न अनुमन्यते।

बिहारस्य कृषिमन्त्री राज्ये कृषिविज्ञानकेन्द्राणां (केवीके) सुदृढीकरणस्य अनिवार्यतायाः विषये बलं दत्तवान्, यत्र केन्द्रीयमन्त्री चौहानः तेषां परिचालनप्रभावशीलतायाः मूल्याङ्कनं कर्तुं प्रतिबद्धः अस्ति।

मक्का-'मखाना'-उत्पादने बिहारस्य क्षमतां प्रकाशयन् पाण्डे एतेषां अवसरानां अधिकतमं करणाय केन्द्रस्य सहायतां याचितवान् ।

बैठक में केन्द्रीय कृषि एवं किसान कल्याण राज्यमंत्री रामनाथ ठाकुर एवं केन्द्रीय एवं राज्य कृषि एवं उद्यान विभाग के वरिष्ठ अधिकारी उपस्थित रहे।

अद्यैव केन्द्रीयमन्त्री असम-छत्तीसगढ-उत्तरप्रदेश-मध्यप्रदेशयोः कृषिमन्त्रिभिः सह मिलितवान् ।