नवीदिल्ली [भारत], केन्द्रीयकृषिमन्त्री शिवराजसिंहचौहानः, यः अस्मिन् सप्ताहे एव मन्त्रालयस्य प्रभारं स्वीकृतवान्, सः समीक्षायां, आगामिखरीफ-ऋतुस्य कृते उर्वरकस्य, बीजानां, कीटनाशकानां च समये उपलब्धतां सुनिश्चित्य आवश्यकतायां बलं दत्तवान् अस्मिन् सप्ताहे आयोजिता सभा।

कृषकाः स्वसस्यानां रोपणं आरब्धवन्तः वा कतिपयेषु दिनेषु वा कर्तुं प्रवृत्ताः सन्ति, यत् तेषां देशस्य भागस्य आधारेण भवति ।

विभिन्नविभागानाम् अधिकारिभिः सह खरीफस्य ऋतुस्य २०२४ तमस्य वर्षस्य सज्जतायाः समीक्षां कृत्वा चौहानः तान् निर्देशितवान् यत् सस्यानां कृते निवेशसामग्रीणां समये वितरणं गुणवत्तापूर्णं आपूर्तिं च सुनिश्चितं कुर्वन्तु।

सः अवदत् यत् आपूर्तिशृङ्खलायां यत्किमपि अटङ्कं भवति तत् रोपणे विलम्बं करोति, अतः उत्पादनं प्रभावितं करोति, सर्वथा परिहर्तव्यम् इति।

कृषकाणां कृते कस्यापि कष्टस्य परिहाराय सम्बन्धितविभागाय सततं निरीक्षणं समीक्षां च कर्तुं मन्त्री निर्देशं दत्तवान्।

अस्मिन् वर्षे दक्षिणपश्चिममानसूनस्य पूर्वानुमानं सामान्यतः उपरि अस्ति इति चौहानः प्रसन्नतां प्रकटितवान्। अस्मिन् अवसरे उर्वरकविभागस्य, केन्द्रीयजलआयोगस्य, भारतस्य मौसमविभागस्य च अधिकारिणः प्रस्तुतिम् अकुर्वन्। कृषि-कृषक-कल्याण-विभागस्य सचिवः मनोज-आहुजा तथा मन्त्रालयस्य वरिष्ठाधिकारिभिः खरिफ-ऋतु-सज्जतायाः विषये मन्त्रीम् अवगतं कृतम्।

भारतस्य मौसमविभागस्य (IMD) अनुसारं समग्ररूपेण देशे दक्षिणपश्चिममानसूनऋतुवृष्टिः दीर्घकालीनसरासरीयाः १०६ प्रतिशतं भवितुं शक्नोति। एवं २०२४ तमस्य वर्षस्य जूनमासतः सेप्टेम्बरमासपर्यन्तं देशस्य उपरि सामान्यतः उपरि वर्षा अधिकतया सम्भावना वर्तते ।

अस्मिन् नैर्ऋत्यमानसूनकाले भारते समग्रवृष्टेः ७० प्रतिशताधिकं भवति ।

एवं भारतस्य जनसङ्ख्यायाः विशालस्य भागस्य आजीविका कृषिनिर्भरः इति दृष्ट्वा मानसूनवृष्टेः समये सम्यक् च घटना भारतीय-अर्थव्यवस्थायाः कृते प्रमुखतां धारयति अस्मिन् वर्षे सामान्यतः एकदिनपूर्वं मे ३१ दिनाङ्के केरलस्य उपरि नैर्ऋत्यमानसूनः प्रवृत्तः ।

विशेषतः वर्षाश्रितानां खरिफसस्यानां कृते एताः वर्षाणि महत्त्वपूर्णाः सन्ति । भारते सस्यऋतुत्रयं भवति -- ग्रीष्मकालः, खरीफः, रबी च ।

अक्टोबर्-नवम्बर-मासेषु ये सस्याः रोप्यन्ते, जनवरी-मासात् आरभ्य परिपक्वतायाः आधारेण यत् उत्पादनं भवति तत् रबी इति भवति । जून-जुलाई-मासेषु रोपितानि, मानसून-वृष्ट्याश्रितानि च सस्यानि अक्टोबर्-नवम्बर-मासेषु खरिफ-रूपेण कट्यन्ते । रबी-खरीफयोः मध्ये उत्पाद्यमानानि सस्यानि ग्रीष्मकालीनसस्यानि सन्ति ।

धानं, मूङ्गं, बजरा, मक्का, मूंगफली, सोयाबीनः, कपासः च केचन प्रमुखाः खरीफसस्याः सन्ति ।

पूर्वं कृषिसंशोधनशिक्षाविभागस्य (DARE) कार्यप्रदर्शनस्य समीक्षां कुर्वन् मन्त्री कृषिउत्पादकतासुधारार्थं कृषिक्षेत्राणां यंत्रीकरणस्य वर्धनस्य आह्वानं कृतवान्।

कृषिशिक्षायाः व्यवसायेन सह सम्बद्धतायाः आवश्यकतायाः अपि आह्वानं कृतवान् येन कृषिविज्ञानेषु उच्चशिक्षां प्राप्यमाणाः कृषिप्रथाभिः सह सम्बद्धाः भवेयुः।

चौहानः किसानविकासकेन्द्राणां (केवीके) उपयोगितायाः उन्नयनार्थं सघनचर्चायां बलं दत्तवान् येन ते देशस्य अन्तिमकृषकपर्यन्तं गन्तुं शक्नुवन्ति।

सः अवदत् यत् प्रौद्योगिकीप्रथानां प्रभावी उपयोगः कृषिक्षेत्रे क्रान्तिं आनेतुं शक्नोति तथा च वैज्ञानिकान् उत्पादकतासुधारार्थं नूतनजातीनां विकासे च निरन्तरं कार्यं कर्तुं आह्वानं कृतवान्।

चौहानः अपि उल्लेखितवान् यत् प्राकृतिककृषिप्रथानां सरलीकरणस्य आवश्यकता वर्तते येन अधिकाधिकाः कृषकाः स्वकृष्यर्थं तत् स्वीकुर्वन्ति। सचिव, DARE तथा DG, ICAR श्री हिमांशु पाठक ने भारतीय कृषि अनुसन्धान परिषद् (ICAR) की गतिविधियों तथा 100 दिवसीय योजना के बारे में मंत्री को अवगत कराया। सः अवदत् यत् एकशतं सस्यजातीनां विकासः, नूतनानां प्रौद्योगिकीनां शतप्रमाणीकरणं च आईसीएआर-सङ्घस्य शतदिवसीययोजनायाः भागः अस्ति।

बैठकों के दौरान कृषि तथा कृषक कल्याण मन्त्रालय में राज्यमन्त्री रामनाथ ठाकुर तथा भागीरथ चौधरी भी उपस्थित थे।