नवीदिल्ली, कृषिमूल्यशृङ्खलासक्षमकम्पनी समुन्नाटी शुक्रवासरे अवदत् यत् स्विसप्रभावनिवेशसंस्थायाः ब्लू अर्थकैपिटलतः ऋणवित्तपोषणरूपेण १३३ कोटिरूप्यकाणि (१६ मिलियन अमेरिकीडॉलर्) संग्रहितवती।

इदं ब्लू अर्थ् कैपिटलस्य प्रथमः ऋणनिवेशः अस्ति तथा च जलवायुअनुकूलनं, लचीलापनं, शमनप्रथाः च केन्द्रीकृतानां परियोजनानां माध्यमेन देशे सर्वत्र लघुकृषकाणां जीवने सुधारं कर्तुं उद्दिश्य उपक्रमानाम् विस्तारं कर्तुं समुन्नाटी इत्यस्य सहायकं भविष्यति।

ब्लू अर्थ् इत्यस्मात् वित्तपोषणं वित्तवर्षस्य प्रथमत्रिमासे समुन्नाटी इत्यनेन एकत्रितं एकमेव बृहत्तमं ऋणखण्डम् अस्ति ।

"ब्लू अर्थ् कैपिटल इत्यस्य समर्थनस्य कृते वयं कृतज्ञाः स्मः... एतत् प्रवर्धनं जलवायु-स्थायित्व-परियोजनानां माध्यमेन लघुकृषकाणां जीवने सुधारं कर्तुं अस्माकं प्रयत्नाः सुदृढाः भविष्यन्ति" इति समुन्नाटी-संस्थापकः मुख्यकार्यकारी च अनिलकुमार एसजी-इत्यनेन विज्ञप्तौ उक्तम्।

चालू वित्तवर्षे समुन्नाटी इत्यनेन एनेबलिंग् कपिटल इत्यस्मात् बाह्यव्यापारिकऋणद्वारा ऋणवित्तपोषणरूपेण ५० लक्षं अमेरिकीडॉलर् (४१ कोटिरूप्यकाणि) पूर्वमेव सुरक्षिता अस्ति। पूर्ववित्तवर्षे ऋणस्य, इक्विटीवित्तपोषणस्य च कुलम् १५५ मिलियन अमेरिकीडॉलर् (१२९१ कोटिरूप्यकाणि) संग्रहीतवती ।

सम्प्रति समुन्नाटी इत्यस्य सक्रियऋणप्रदानस्य २२ प्रतिशतं भागः जलवायु-स्मार्ट-वित्तपोषण-प्रतिमानानाम् कृते समर्पितः अस्ति ।

ब्लू अर्थ् कैपिटल इत्यस्य निजीऋणप्रमुखा एमी वाङ्ग इत्यस्याः कथनमस्ति यत्, भारते कृषिमूल्यशृङ्खलावित्तपोषणस्य प्रथमप्रवर्तकस्य समर्थनं कर्तुं फर्मः उत्साहितः अस्ति।