काङ्ग्रेसेन पुनः कृषकाणां विश्वासघातः कृतः इति आरोपं कृत्वा बीआरएस-अध्यक्षः के चन्द्रशेखररावः दलस्य कार्यकर्तृभ्यः आह्वानं कृतवान् यत् ते अल-क्षेत्रेषु विरोध-प्रदर्शनस्य आयोजनं कुर्वन्तु।

पूर्वमुख्यमन्त्री काङ्ग्रेससर्वकारस्य प्रतिज्ञां स्मरणं कृतवान् यत् संसदीयनिर्वाचनानन्तरं प्रति क्विण्टलं फो धानं ५०० रुप्यकाणां बोनसः दास्यति परन्तु अधुना मुख्यमन्त्री रेवन्तरेड्डी वदति यत् बोनसः केवलं उत्तमगुणवत्तायुक्तस्य धानस्य कृते एव pai भविष्यति इति, तत् पदं दत्तवान् a "कृषकाणां विश्वासघातः" ।

केसीआर, यथा चन्द्रशेखररावः लोकप्रियतया उच्यते, उक्तवान् यत् ९० प्रतिशतं कृषकाः wh don’t grow fine quality paddy will be deprived of bonus and polling and after the Congress has again had the farmers.

सः अवदत् यत् यदि निर्वाचनात् पूर्वं सर्वकारेण एतां घोषणां कृतं स्यात् तर्हि कृषकाः एतत् पाठं पाठयिष्यन्ति स्म।

सः अवदत् यत् पूर्वस्य बीआर-सर्वकारेण कार्यान्वितायाः ऋथुबन्धुयोजनायाः अन्तर्गतं कृषकाणां निवेशसमर्थनं दातुं काङ्ग्रेससर्वकारः असफलः अभवत्। काङ्ग्रेससर्वकारः ऋथभरोसायोजनां कार्यान्वितुं अपि असफलः अभवत्, यस्याः अन्तर्गतं निवेशसमर्थनं वर्धयितुं प्रतिज्ञां कृतवान् ।

पूर्वं बीआरएस कार्याध्यक्ष के.टी. रामारावः आग्रहं कृतवान् यत् काङ्ग्रेसपक्षः राजनीतिं त्यक्त्वा प्रशासने ध्यानं ददातु यतः लोकसभानिर्वाचनं समाप्तम् अस्ति। सः राज्यसर्वकारेण धानक्रयणं शीघ्रं कर्तुं आग्रहं कृतवान् यतः कृषकाः प्रायः २५-३० दिवसपूर्वं फलानां कटनीम् आरब्धवन्तः, क्रयणस्य प्रतीक्षां च कुर्वन्ति।

सर्वकारेण प्रतिक्विण्टलस्य ३-३.५ किलोग्रामस्य अपव्ययस्य विना धानस्य क्रयणस्य उपायाः अपि आरभणीयाः तथा च कृषकाणां कृते thei उत्पादस्य न्यायः सुनिश्चितः इति सः अवदत्, तस्य बीआरएसः कृषकैः सह तावत् यावत् स्थास्यति यावत् राज्यसर्वकारः सहितं सम्पूर्णं उत्पादनं न क्रयणं न करोति इति च अवदत् वर्षासिक्तं धानम् ।