मुम्बई, देशे २०२ यावत् कुशलनर्सानाम् आग्रहः १७-१८ प्रतिशतं वर्धयिष्यति इति अनुमानितम् अस्ति किन्तु प्रशिक्षितानां बहूनां संख्यायां विदेशेषु अवसरान् याचन्ते, येषां आकर्षणं वर्धितानां पारिश्रमिकसङ्कुलैः तथा च सुविधाजनकपरिवारविसकार्यक्रमैः, डिजिटलप्रतिभासमाधानप्रदाता एनएलबीसेवाभिः च आकृष्टाः सन्ति इति एकस्मिन् प्रतिवेदने उक्तम्।

प्रतिवेदने उक्तं यत् भारते कुशलनर्सिंगप्रतिभायाः माङ्गलिका स्थिरप्रक्षेपवक्रतायां वर्तते, यत्र २०२७ तमवर्षपर्यन्तं १७-१८ प्रतिशतं वृद्धिः भविष्यति इति अनुमानितम्, तथा च नर्सिंगभूमिकायाः ​​th माङ्गलिका केरल, तमिलनाडु, आन्ध्रप्रदेशसहितक्षेत्रेषु विस्तृता अस्ति।

नर्सिंग प्रोफाइल वर्तमान समये R 2,50,000 (प्रवेश-स्तर) तः 7,00,000 रुप्यक (मध्य-वरिष्ठ-स्तर) यावत् वार्षिकं आयं आज्ञापयति, नियोक्तारः च दयालुः सक्षमः च परिचर्या सहितं विविधकौशलसमूहं युक्तान् अभ्यर्थिनः पश्यन्ति

यद्यपि बहुसंख्यककार्यबलस्य अद्यापि महिलाप्रतिनिधित्वं अधिकं वर्तते तथापि पुरुषनर्सयोः अपि लक्ष्यमाणा वृद्धिः अस्ति इति अत्र उक्तम्।

परन्तु पारिस्थितिकीतन्त्रं कुशलप्रतिभायाः उपलब्धतायाः विषये अपि चिन्तानां सामनां करोति, यतः देशे ३ इत्यस्य स्थाने प्रति १,००० जनानां कृते १.७ परिचारिकाः सन्ति इति प्रतिवेदने उल्लेखितम्।

प्रतिभा-आपूर्ति-अन्तरं प्रभावितं कुर्वन् अन्यः रोचकः प्रवृत्तिः विदेशेषु भारतीय-नर्सिंग-प्रतिभायाः वर्धिता माङ्गलिका इति प्रतिवेदने उक्तम्।

विदेशेषु भारतीयनर्सानाम् आग्रहः निरन्तरं वर्धमानः अस्ति, तथा च ६-७ वर्षेषु प्रायः शतप्रतिशतं वृद्धिः भविष्यति इति अनुमानितम् इति अत्र उक्तम्।

वैश्विकरूपेण नर्सानाम् आग्रहे विगतवर्षेषु उल्लेखनीयः उदयः अभवत्, यत्र मुख्यतया स्वास्थ्यसेवा-उद्योगे वृद्ध्या, नर्सिंग-पारिस्थितिकीतन्त्रे प्रारम्भिक-कैरियर-निवृत्ति-प्रतिमानेन च प्रभाविता रोजगार-अवकाशेषु १४-१५ प्रतिशतं वर्ष-वर्ष-वृद्धिः अभिलेखिता इति प्रतिवेदने उल्लेखितम्

एतेन भारतीयनर्साः विदेशेषु अवसरान् अन्वेष्टुं प्रेरिताः सन्ति, यत् पारिश्रमिकसंकुलवर्धनेन, व्यापकस्वास्थ्यसेवालाभैः, सुविधाजनकपरिवारवीजाकार्यक्रमैः, अन्यैः प्रोत्साहनैः च चालितम् इति प्रतिवेदने प्रकाशितम्।

एतेषां कारकानाम् सामूहिकरूपेण भारते प्रशिक्षितानां नर्सानाम् कृते विदेशेषु कार्यं अतीव आकांक्षी अभवत् इति तत्र उक्तम्।

प्रतिवेदने अग्रे उक्तं यत् मध्यपूर्वं उत्तराफ्रिका (MENA) क्षेत्रं प्रति भारतस्य स्वास्थ्यकारप्रतिभाप्रवासस्य, विशेषतः संयुक्त अरब अमीरात् (UAE) इत्यादिषु गन्तव्यस्थानेषु केरलस्य महत्त्वपूर्णा भूमिका अस्ति।

अमेरिका, यूके, कनाडा, जापा इत्यादीनां देशानाम् सक्रियपरिकल्पनाभिः भारतीयनर्सानाम् एतेषु विपण्येषु प्रवेशः सुलभः इति उक्तम्।