भुवनेश्वरः, कुवैत-अग्नि-प्रसङ्गे मृतानां ओडिशा-नगरस्य द्वयोः व्यक्तियोः मृत-शवः शनिवासरे प्रातःकाले भुवनेश्वर-नगरम् आगतः।

उपमुख्यमन्त्री के वी सिंह देवः प्रवती परिदा च अत्र बीजू पटनायक अन्तर्राष्ट्रीयविमानस्थानके मुहम्मदजाहुर तथा संतोषकुमारगौडायोः शवस्य स्वागतं कृत्वा पुष्पश्रद्धांजलिम् अर्पितवन्तः।

पश्चात् शवः स्वदेशग्रामेषु नीताः यत्र तेषां परिवारजना: अन्तिमसंस्कारं कुर्वन्ति स्म ।

शोकग्रस्तपरिवारेभ्यः शोकं प्रकटयन् सिंहदेवः अवदत् यत् मुख्यमन्त्री मोहनचरणमाझी इत्यनेन मृतानां निकटजनानाम् कृते ४ लक्षरूप्यकाणां क्षतिपूर्तिः घोषिता।

परिदा अवदत्, "अत्यन्तं दुःखदं यत् स्वजीविकायाः ​​कृते अन्यदेशं गतवन्तौ अतितरुणौ ओडियाद्वयं विनाशकारी अग्निप्रसङ्गे स्वप्राणान् त्यक्तवन्तौ। एतेन अन्यदेशेषु निवसतां ओडियानां भयं जनयितुं शक्यते। परन्तु, अहं तत् बोधयितुम् इच्छामि अस्माकं सर्वकारः प्रत्येकं ओडियायाः कृते सर्वदा अस्ति, भविष्यति च।"

प्रो-टेम स्पीकर रानेन्द्र प्रताप स्वैन, मंत्री पृथ्वीराज हरिश्चंदन एवं स्वास्थ्य सचिव शालिनी पंडित ने भी दिवंगत आत्माओं को श्रद्धांजलि अर्पित की।

पूर्वं मुख्यमन्त्री अग्निप्रसङ्गे ओडिशादेशीयद्वयस्य मृत्योः विषये दुःखं प्रकटितवान् ।

गौडा गञ्जममण्डलस्य पुरोसोट्टमपुरखण्डस्य रानाझल्लीग्रामस्य निवासी आसीत्, जाहुरः कटकमण्डलस्य तिगिरियापुलिसस्थानक्षेत्रस्य कराडापल्लीग्रामस्य निवासी आसीत्

ते निजकम्पनीयां कार्यं कुर्वन्ति स्म, दक्षिणकुवैतदेशस्य मङ्गाफ्-नगरे सप्तमहलात्मके अपार्टमेण्ट्-भवने निवसन्ति स्म यत्र बुधवासरे प्रातःकाले अग्निः प्रज्वलितः।

जाहुरस्य परिवारजनाः अवदन् यत् सः विवाहितः केवलं वर्षद्वयं यावत् अस्ति, तस्य पत्नी च सप्तमासस्य गर्भवती अस्ति। सः २०१७ तः कुवैतदेशे कार्यं कुर्वन् आसीत्, केवलं मासपूर्वं स्वग्रामं गतवान् आसीत् ।

तथैव गौडा मार्चमासे स्वग्रामं गत्वा एप्रिलमासे कुवैतदेशं प्रत्यागतवान् आसीत् ।