नवीदिल्ली, जेएलएल इण्डिया इत्यस्य अनुसारं सप्त प्रमुखनगरेषु कार्यालयस्य माङ्गं अस्य कैलेण्डरवर्षस्य प्रथमार्धे सर्वकालिकं उच्चतमं स्तरं प्राप्तवान् यत्र ३३.५४ मिलियनवर्गफीटस्य सकलपट्टे ग्रहणं कृतम्।

रियल एस्टेट् सल्लाहकारः जेएलएल इण्डिया इत्यनेन बुधवासरे अस्मिन् वर्षे जनवरी-जून-कालस्य कार्यालयस्य माङ्गल्याः आँकडानि प्रकाशितानि यस्मिन् एतेषु सप्तनगरेषु -- दिल्ली-एनसीआर, मुम्बई, कोलकाता -- स्थूलपट्टे 33.54 मिलियन वर्गफीट् यावत् 29 प्रतिशतं वार्षिकवृद्धिः अभवत् , चेन्नै, बेङ्गलूरु, हैदराबाद तथा पुणे।

"एच१ २०२४ (जनवरीतः जूनपर्यन्तं) प्रथमार्धं सर्वोत्तमम् अभवत्, यत्र ३३.५ मिलियनवर्गफीट् यावत् पट्टेदानस्य मात्रा अभवत्, यत् २०१९ तमे वर्षे दृष्टं पूर्वं सर्वाधिकं एच्१ प्रदर्शनं अतिक्रान्तवान्" इति सल्लाहकारः प्रकाशितवान्

२०२३ तमस्य वर्षस्य जनवरी-जून-कालखण्डे कार्यालयस्थानस्य सकलपट्टे २६.०१ मिलियनवर्गफीट् अभवत् ।

२०१९ तमस्य वर्षस्य जनवरी-जून-मासेषु कार्यालयस्थानस्य सकलपट्टे ३०.७१ मिलियनवर्गफीट् अभवत्, परन्तु २०२० तमस्य वर्षस्य जनवरी-जून-मासेषु २१.१० मिलियनवर्गफीट् यावत्, जनवरी-जून-मासेषु २०२१ तमस्य वर्षस्य जनवरी-जून-मासेषु १२.५५ मिलियनवर्गफीट् यावत् न्यूनीभूता यतः माङ्गल्याः मन्दतायाः कारणात्... कोविड महामारी के।

कार्यालयस्य माङ्गं कोविडोत्तरं पुनः उच्छ्रितम्। २०२२ तमस्य वर्षस्य जनवरी-जून-मासेषु स्थूलकार्यालयपट्टे २४.६८ मिलियनवर्गफीट् आसीत् ।

सकलपट्टे अवधिमध्ये अभिलेखितानां सर्वेषां पट्टाव्यवहारानाम् अभिप्रायः भवति, यत्र पुष्टपूर्वप्रतिबद्धताः अपि सन्ति, परन्तु अवधिनवीनीकरणं न समाविष्टम्। चर्चापदे सौदाः न समाविष्टाः।

जेएलएल इण्डिया इत्यनेन प्रक्षेपणं कृतम् यत्, "२०२४ तमे वर्षे ६५-७० मिलियन वर्गफीट् इत्यस्य अभिलेखविध्वंसकं सकलपट्टे स्थापनं भविष्यति, येन देशस्य वाणिज्यिक-अचल-सम्पत्-बाजारे ऐतिहासिक-माइलस्टोन्-मञ्चः स्थापितः