कान्स्, २०२४ तमे वर्षे कान्स् चलच्चित्रमहोत्सवे द्वितीयवारं ऐश्वर्या रा बच्चनः पुनः डिजाइनरयुगलस्य फाल्गुनी शेन् पीकक् इत्यस्य गाउनस्य विकल्पं कृतवती

ऐश्वर्या प्रशंसितस्य चलच्चित्रनिर्मातुः योर्गोस् लैन्थिमोस् इत्यस्य नवीनतमस्य फीचर् "किण्ड्स् आफ् काइण्ड्नेस्" इत्यस्य प्रदर्शनार्थं शुक्रवासरे रेड कार्पेट् इत्यत्र गच्छन्ती नीलवर्णीयं रजतवर्णं च झिलमिलमानं गाउनं धारितवती, यस्मिन् द्विवारं आस्करविजेता एम्मा स्टोन् अभिनीतवती।

परिधानं व्यापकं पन्थानं साहसिकं, नाटकीयं च स्कन्धं, धातुप्रधानं च दर्शयति स्म । नटस्य दक्षिणहस्ते एकः कास्ट् आसीत् यत् सा अनिर्दिष्टक्षतस्य कृते मधुमक्खी धारयति।

विगतदशकद्वयं यावत् कान्स् चलच्चित्रमहोत्सवे नियमितरूपेण कार्यं कुर्वन् ऐश्वरी गुरुवासरे २०२४ संस्करणे फाल्गुनी शेन् पीकक् इत्यस्य गाउनेन सह पदार्पणं कृतवान् ये चलच्चित्रगालायां अपि भागं गृह्णन्ति।

अभिनेता रेड कार्पेट् इत्यत्र गच्छन् 3D धातुतत्त्वेन, सुवर्णस्य उच्चारणैः च अलङ्कृते एकवर्णीयगाउने मुद्रां कृतवान् । सा हॉलीवुड्-किंवदन्त्याः फ्रांसिस् फोर्ड-कोपोला-महोदयस्य नवीनतमस्य चलच्चित्रस्य "मेगालोपोलिस" इत्यस्य प्रीमियर-समारोहे भागं गृह्णाति स्म, यस्य अभिनयः एडम् ड्राइवरः अस्ति ।

ऐश्वर्यस्य अतिरिक्तं अभिनेत्री कियारा आडवाणी प्रथमवारं फ्रेंक् रिवेरा इत्यत्र डिजाइनर प्रबलगुरुङ्ग इत्यस्य ड्रेप्ड् आइवरी क्रेप् बैक् साटिन् ड्रेस् इत्यनेन सह उपस्थितिम् अकरोत्

३१ वर्षीयः अभिनेता रेड सी फिल्म फाउण्डेशनस्य महिला सिनेमा गाला रात्रिभोजने भारतस्य प्रतिनिधित्वं कुर्वन् आसीत् ।

"Rendezvous at the Riviera" इति किआरा कान्स्-नगरस्य विडियो-सहितं इन्स्टाग्रामे स्थापितवती ।

अन्तर्राष्ट्रीयमान्यताप्राप्ते महोत्सवे अनेके भारतीयचलच्चित्राः, निर्माणानि च प्रदर्शितानि भविष्यन्ति। मुख्यविषयः चलच्चित्रनिर्माता पायल कापाडिया इत्यस्य "ऑल् वी इमेजिन् एज लाइट" इति भविष्यति, यस्य चयनं प्रतियोगिताविभागे कृतम् अस्ति यत्र सः शीर्षपुरस्कारस्य, पाल्मे डी'ओर् इत्यस्य स्पर्धां करिष्यति।

ब्रिटिश-भारतीयचलच्चित्रनिर्माता संध्यासूरी इत्यस्याः "सन्तोषः" इति ७७t संस्करणे Un Certain Regard इति विभागस्य अन्तर्गतं प्रदर्शितं भविष्यति, यदा तु "Sunflowers Were the Firs Ones to Know" इति भारतीयस्य चलचित्र-दूरदर्शन-संस्थायाः (FTII-छात्राणां) लघुचलच्चित्रं प्रदर्शितम् अस्ति La Cinef Competitive इति विभागे शॉर्टलिस्ट् कृतम् ।

करणकन्धरी इत्यस्य "Sister Midnight" इति चलच्चित्रं Directors' Fortnight इत्यस्मिन् Maisam Ali इत्यस्य सम्मोहकं "In Retreat" इत्यस्मिन् L’Acid इत्यस्मिन् प्रदर्शितं भविष्यति।

दिग्गज चलच्चित्रनिर्माता श्याम बेनेगलस्य १९७६ तमे वर्षे निर्मितस्य चलच्चित्रस्य "मन्थन्" वा शुक्रवासरे कान क्लासिक्स् इत्यस्य अन्तर्गतं प्रदर्शितं, २० वर्षपूर्वं निर्मितः खण्डः था उत्सवाः, पुनर्स्थापिताः मुद्राः, वृत्तचित्रं च दर्शयति