कानपुर (उत्तरप्रदेश) [भारत], कानपुरनगरे भारतीयक्रिकेट्-प्रेमिणः दक्षिण-आफ्रिका-विरुद्धं टी-२० विश्वकप-२०२४-क्रीडायाः अन्तिम-क्रीडायां रोहित-शर्मा-नेतृत्वेन मेन-ब्लू-क्रीडायाः विजयाय प्रार्थनां कुर्वन्ति

शनिवासरे बार्बाडोस्-नगरस्य केन्सिङ्गटन्-ओवल-स्थले टी-२० विश्वकप-२०२४-क्रीडायाः अन्तिम-क्रीडायां भारतं दक्षिण-आफ्रिका-देशेन सह स्थास्यति ।

कानपुरतः किञ्चित् दूरं वाराणसीनगरस्य प्रशंसकाः मार्की इवेण्ट् इत्यस्य आगामिनि अन्तिमक्रीडायां टीम इण्डिया इत्यस्य विजयाय हवनं कृतवन्तः।

मेन् इन ब्लू इत्यस्य लक्ष्यं २०१३ तमस्य वर्षस्य चॅम्पियन्स् ट्रॉफी इत्यस्य अनन्तरं ICC ट्राफी इत्यस्य कृते स्वस्य अनावृष्टेः समाप्तिः भविष्यति तथा च दक्षिण आफ्रिकादेशे २००७ तमे वर्षे उद्घाटनसंस्करणस्य अनन्तरं प्रथमं टी-२० विश्वकपं जितुम् अपि भविष्यति।

दक्षिण आफ्रिका भारतं च द्वौ अपि टी-२० विश्वकपस्य २०२४ संस्करणे अपराजितौ एव तिष्ठतः यतः मार्की स्पर्धायां अद्भुतं प्रदर्शनं प्रदर्शितवन्तौ

परन्तु टी-२० विश्वकपस्य इतिहासे वयं कदापि एतादृशं विजेता न दृष्टवन्तः यः सम्पूर्णे स्पर्धायां अपराजितः अभवत् ।

स्पर्धायां द्वयोः दलयोः विपरीतधावनं जातम् अस्ति । रोहितशर्मा-नेतृत्वेन प्रत्येकं पक्षे वर्चस्वं वर्तते यत् ते प्रतियोगितायां सम्मुखीकृतवन्तः, यत्र आस्ट्रेलिया, पाकिस्तान, इङ्ग्लैण्ड् इत्यादयः भारीभाराः सन्ति

यदा तु प्रोटिया-क्लबः अनेकवारं अन्तिमपर्यन्तं गन्तुं मार्गे संकीर्ण-अन्तरेण पलायितः अस्ति । बाङ्गलादेशः नेपालः च समूहपदे स्वधनार्थं धावनं दत्तवन्तौ । सह-आयोजकानाम् वेस्ट् इन्डीज-विरुद्धं सुपर ८-क्रीडायाः अन्तिमे क्रीडने ते १२३ इति संशोधितं लक्ष्यं अनुसृत्य प्रायः स्वस्य निर्गमनं मुद्रितवन्तः ।

भारत टीम : रोहित शर्मा (सी), विराट कोहली, ऋषभ पंत (डब्ल्यूके), सूर्यकुमार यादव, हार्दिक पांड्या, रविन्द्र जडेजा, शिवम दुबे, अक्षर पटेल, आर्षदीप सिंह, कुलदीप यादव, जसप्रीत बुमराह, युजवेन्द्र चहल, संजू सैमसन, मोहम्मद सिराज , यशस्वी जायसवालः च ।

दक्षिण अफ्रीका दस्ता : क्विंटन डी कोक् (डब्ल्यूके), रीजा हेण्ड्रिक्स, एडेन् मार्कराम (सी), त्रिस्टन् स्टब्स्, हेनरिच क्लासेन्, डेविड मिलर, मार्को जान्सेन्, केशव महाराज, कागिसो रबाडा, अनरिच नॉर्ट्जे, तबरीज शामसी, ओट्नील बार्टमैन, जेराल्ड कोएट्ज़ी, बजोर्न् फॉर्च्यून्, तथा रायन् रिकेल्टन्।