काजीरङ्गराष्ट्रियनिकुञ्जस्य निदेशिका सोनाली घोषः पत्रकारैः सह उक्तवती यत्, "अस्माकं कृते केषाञ्चन शिकारीणां आवागमनस्य विषये गुप्तचरनिवेशाः प्राप्यन्ते तदनुसारं शुक्रवासरे रात्रौ उद्यानस्य एरालीहूल् क्षेत्रे घातपातः स्थापितः।

तस्याः मते शनिवासरे क्षुद्रघण्टासु त्रयः चत्वारः वा गैण्डाशिकारीणां दलं उद्यानं प्रविष्टुं प्रयत्नं कृतवान् ।

"यतो हि सुरक्षादलः पूर्वमेव क्षेत्रे नियोजितः आसीत्, ते प्रतिकारं कृतवन्तः, शङ्कितेषु गैण्डाशिकारीणां सङ्घर्षे मृतः" इति घोषः अवदत्।

प्रातः ३ वादनस्य समीपे एषा घटना अभवत्।

सा अपि उल्लेखितवती यत् शेषाः शङ्किताः शिकारीः क्षेत्रात् पलायने सफलाः अभवन् i।

निदेशकः अपि अवदत् यत् ते एतस्य घटनायाः अन्वेषणं कुर्वन्ति तथा च अधिकानि प्रमाणानि उत्खनयितुं ड्रोन् दलं प्रेष्यते।

इदानीं यावत् शङ्कितस्य शिकारी इत्यस्य परिचयः अद्यापि अज्ञातः अस्ति।