नवीदिल्ली [भारत], कर्नाटकस्य उपमुख्यमन्त्री डी.के.शिवकुमारः गुरुवासरे अवदत् यत् सः राज्ये मुख्यमन्त्रीपरिवर्तनसम्बद्धस्य काङ्ग्रेस-उच्चकमाण्डस्य निर्णयस्य पालनम् करिष्यति।

दिल्लीनगरे पत्रकारैः सह सम्भाषणं कुर्वन् सः अवदत् यत्, "केचन जनाः अति उत्साहिताः सन्ति। राजनीतिषु एतादृशाः प्रशंसावचनाः स्वाभाविकाः, परन्तु अस्माभिः तत् गम्भीरतापूर्वकं न ग्रहीतव्यम्। तस्मिन् विषये दलस्य निर्णयः अन्तिमः भविष्यति। सः गुरुवासरे बेङ्गलूरुनगरे केम्पेगौडाजयन्तीकार्यक्रमस्य समये वोक्कालिगा-पोपचन्द्रशेखरनाथस्वामी इत्यस्य सीएम-करणस्य आग्रहस्य उल्लेखं कुर्वन् आसीत्।

बेङ्गलूरु संस्थापक केम्पेगौडा इत्यस्य ५१५ तमे जन्मदिने चन्द्रशेखरनाथस्वामी सार्वजनिकरूपेण मुख्यमन्त्री सिद्धारमैयाम् एकपार्श्वे गत्वा डी.के.शिवकुमाराय सत्तां समर्पयितुं पृष्टवान्।

गतविधानसभानिर्वाचने काङ्ग्रेसस्य जनादेशं प्राप्तस्य अनन्तरं शिवकुमारः सिद्धारमैया च मुख्यमन्त्रीपदस्य दावान् दावं कृतवन्तौ । अनेकचक्रवार्तानां अनन्तरं काङ्ग्रेसनेतृत्वेन मुख्यमन्त्रीपदार्थं सिद्धारमैयाहं चयनं कर्तुं निर्णयः कृतः । सिद्धारमैया-शिवकुमारयोः मध्ये सत्तासाझेदारीसम्झौतेः चर्चा अभवत् किन्तु दलेन कदापि सार्वजनिकरूपेण तत् न स्वीकृतम्।

केपीसीसी अध्यक्षः भवितुम् मन्त्रिपदं त्यक्तुं सज्जः इति मन्त्री के एन राजन्ना इत्यस्य वक्तव्यस्य विषये पृष्टः सः पश्चात् तस्य प्रतिक्रियां दास्यति इति अवदत्।

दिल्ली-भ्रमणस्य विषये पृष्टः सः अवदत् यत्, "राज्ये लम्बित-केन्द्रीय-परियोजनानां विषये चर्चां कर्तुं कर्नाटक-देशस्य नवनिर्वाचित-सांसदैः सह मिलिष्यामि। राज्यसम्बद्धान् विषयान् उपस्थापयितुं केन्द्रे दबावं स्थापयितुं च आवश्यकम्। वयं द... राज्यस्य भूमिजलभाषायाः च विरुद्धं युद्धं कर्तुं सांसदाः।"