संगली (महाराष्ट्र), काङ्ग्रेसराजनेता विशाल पाटिल, पौत्रः o पूर्वमहाराष्ट्रमुख्यमन्त्री स्वर्गीयः वसंतदादा पाटिलः यः सांगली लोकसभाक्षेत्रात् भागटिकटं दृष्ट्वा सोमवासरे अत्र स्वतन्त्रप्रत्याशीरूपेण स्वस्य नामनिर्देशं दाखिलवान्।

महाविकासाघाडी (एमवीए) इत्यस्य घटकः काङ्ग्रेसः पश्चिममहाराष्ट्रे सांगली इत्यस्य विषये दावं कृतवान् आसीत्, परन्तु त्रिभागीयविपक्षेण अन्तिमरूपेण निर्धारितस्य सीटसाझेदारीसूत्रेण निर्वाचनक्षेत्रं थ शिवसेना (यूबीटी) इत्यस्मै आवंटितम् आसीत् गठबन्धनम् ।

अद्यैव विशालपाटिलः, पालस-काडेगांव-संगली-मण्डलस्य काङ्ग्रेस-विधायकः विश्वजीत-कदमः च नवीदिल्ली-नगरे शीर्ष-नेतृभिः सह मिलित्वा भव्य-पुराण-दलस्य कृते राज्यस्य चीनी-मेखलायां th सांगली-सीट् प्राप्तुं अनुरोधं कृतवन्तौ।

परन्तु तेषां प्रयत्नाः न साकाराः यतः उद्धव ठाकरे-नेतृत्वेन स्थापितः समूहः आसनेन सह विच्छेदं कर्तुं प्रत्यक्षतया न अस्वीकृतवान् ।

सोमवासरे विशालपाटिल् स्वसमर्थकैः सह जिलानिर्वाचनकार्यालयं गत्वा निर्दलीयप्रत्याशीरूपेण नामाङ्कनपत्राणि दाखिलवान्।

शिवसेना (यूबीटी) मल्लयुद्धकारः राजनेता परिणतः चन्द्रहर पाटिलः संगलीतः स्थापितः, यः महाराष्ट्रे अन्यैः १० लोसभासीटैः सह तृतीयचरणस्य मतदानं करिष्यति मे ७ दिनाङ्के।

तृतीयचरणस्य निर्वाचनार्थं गच्छन्तीनां संसदीयसीटानां नामाङ्कनपत्राणां दाखिलीकरणस्य अन्तिमतिथिः १९ एप्रिलदिनाङ्कः अस्ति।