नवीदिल्ली- लोकसभानिर्वाचनस्य पञ्चमपक्षस्य अनन्तरं सोमवासरे काङ्ग्रेसेन प्रधानमन्त्रिणः नरेन्द्रमोदीयाः प्रस्थानार्थं केवलं १५ दिवसाः अवशिष्टाः इति उक्तं, देशे सर्वत्र परिवर्तनस्य वायुः प्रवहति, विपक्षसमूहः च विजयं प्राप्नोति इति दावान् अकरोत्। भारतं निश्चितम् अस्ति। अस्ति। शासक एनडीए दूर।

काङ्ग्रेसस्य महासचिवः जयराम रमेशः विज्ञप्तौ उक्तवान् यत् मतदानस्य पञ्च चरणाः सम्पन्नाः, ४२८ आसनेषु मतदानं समाप्तम्, मोदी इत्यस्य निर्गमनाय केवलं १५ दिवसाः अवशिष्टाः सन्ति।

“प्रथमचरणात् आरभ्य ये प्रवृत्तयः उद्भवन्ति ते केवलं बलं प्राप्तवन्तः : अहं स्पष्टः अस्मि यत् भाजपायाः कृते दक्षिणे, उत्तरे, पश्चिमे, पूर्वे च अर्धं स्पष्टम् अस्ति।

“भारतीयगठबन्धनः २७ आसनानां अर्धमार्गं लङ्घितवान् इति भासते, समग्रतया ३५० तः अधिकानि आसनानि प्राप्तुं मार्गे अस्ति। मोदीमहोदयस्य प्रस्थानम् अधुना प्रायः निश्चितम् अस्ति। पृष्ठविदारकमहङ्गानि, अभिलेख-उच्चा बेरोजगारी, संविधानं परिवर्तयितुं आरक्षणं च आरोपयितुं भाजपायाः धमकीभिः च भारतीयमतदातृणां मनसि स्पष्टं जातम् - मोदी अवश्यमेव गन्तव्यम् इति रमेशः X इत्यत्र एकस्मिन् पोस्ट् मध्ये अवदत्।सः अवदत् यत् निर्वाचनं परितः केन्द्रीकृतम् अस्ति काङ्ग्रेसस्य सकारात्मकं अभियानं तथा भव्यस्य पुरातनदलस्य "न्यायपत्रम्" (घोषणापत्रम्) गारण्टी च अन्येषां सर्वेषां राजनैतिकदलानां सन्देशस्य केन्द्रं जातम्।

"खटा-खाट' इति नारा एतावत् जनानां ध्यानं आकर्षितवान् यत् निवर्तमानः प्रधानमन्त्री अपि तस्य प्रतिक्रियां दातुं बाध्यः अभवत्। अस्माकं परमप्रतिश्रुतिं घोषयन् - राष्ट्रियखाद्यस्य अन्तर्गतं प्रत्येकस्य व्यक्तिस्य कृते निःशुल्कं खाद्यधान्यं सुरक्षाकानूनस्य अग्निः अस्ति उत्तरे पूर्वभारते च दहति इति पूर्वकेन्द्रीयमन्त्री अवदत्।

“प्रत्येकं ग्राउण्ड् रिपोर्ट् अतीव स्पष्टम् अस्ति। पवन परिवर्तनशील, तूफान बन रहा है।भारत जनबंधन एनडीए समाप्त करने के लिए तैयार है। जूनमासस्य ४ दिनाङ्के रमेशः विपक्षस्य गुटस्य टैगलाइनस्य उपयोगेन माइक्रोब्लॉगिंग् मञ्चं प्राप्तवान् – "बडलेगा भारत, जीतेगा इण्डिया!"

सः अवदत् यत् कार्यभारस्य अन्तिमेषु दिनेषु मोदी स्वस्य सामान्यं "3D" निर्वाचनप्रचारं निरन्तरं कृतवान् - "विकृतं, विचलितं, बदनामी च कर्तुं"।

"एकमपि सकारात्मकं कार्यसूचीं कल्पयितुं असफलः भूत्वा '४०० पारिताः' 'मोदी-प्रतिश्रुतिः' च दफनयितुं बाध्यः सन् निवर्तमानः प्रधानमन्त्री प्रकटं साम्प्रदायिकं मोडं गृहीतवान् । साम्प्रदायिकद्वेषस्य मुक्तः आश्रयः परिपक्वता च अभवत् असफलतायाः एजेण्डा-प्रेरितः अभियानं दशवर्षेभ्यः परं प्रतिकूलं जातम्, अधुना प्रधानमन्त्री दावान् करोति यत् यदि कदापि हिन्दु-मुस्लिम-राजनीतेः आश्रयः कर्तव्यः स्यात् तर्हि तत् जनजीवनस्य कृते एव भविष्यति, अयोग्यः च भविष्यति” इति काङ्ग्रेस-नेता उक्तवान्‌।

निर्वाचनआयोगं लक्ष्यं कृत्वा सः अवदत् यत्, “निर्वाचनआयोगस्य गभीरा निद्रा दुर्भाग्यपूर्णा अस्ति।मोदीनेतृत्वेन सत्ताधारी भारतीयजनतापक्षः आधारे प्रतिदिनं आदर्शाचारसंहितायां उल्लङ्घनं करोति इति सः आरोपं कृतवान्।

"मतदानस्य धार्मिकचिह्नानां प्रयोगः, मतदानदिने विज्ञापनं, सामाजिकमाध्यमेषु भाजपाकार्यकर्तृणां बहुवारं मतदानस्य भिडियो: एतेषु सर्वेषु निवर्तमानप्रधानमन्त्रीम् उत्तरदायित्वं दातुं ईसीआई-सङ्घस्य क्षमतायाः विषये प्रश्नाः उत्पन्नाः। तत्कालं प्रकाशनस्य अपेक्षया वयं मतदानं कुर्मः।" मतदानस्य समाप्तेः अनन्तरं यथाशीघ्रं आँकडा उपलब्धाः भविष्यन्ति इति रमेशः अवदत्।