नवीदिल्ली, काङ्ग्रेसेन मंगलवासरे निर्वाचनआयोगाय भाजपाविरुद्धं कार्यवाही याचिता इति शिकायत यत् सत्ताधारी दलः समाजस्य न्यायपूर्णविकासविषये राहुलगान्धीमहोदयस्य टिप्पण्याः विषये वेतनप्राप्तव्यावसायिकानां मध्यमवर्गस्य च मध्ये भ्रमः, आक्रोशः च प्रसारितः अस्ति।

मुख्यनिर्वाचनआयुक्तं प्रति शिकायतया अखिलभारतीयव्यावसायिककाङ्ग्रेसस्य प्रमुखः प्रवीणचक्रवर्ती दावान् अकरोत् यत्, "वेतनप्राप्तव्यावसायिकानां मध्यमवर्गस्य च मध्ये गलतसूचनाः, असत्यं च माध्यमेन भ्रमः, तबाही, आक्रोशः च जनयितुं इच्छया, जानी-बुझकर च प्रयासः अस्ति।

सः अवदत् यत् २०२४ तमस्य वर्षस्य एप्रिल-मासस्य ६ दिनाङ्के हैदराबाद-नगरे काङ्ग्रेस-पक्षस्य घोषणापत्रस्य प्रारम्भं कुर्वन् दलस्य नेता राहुलगान्धी अस्माकं समाजस्य अधिकसमतापूर्णविकासं सुनिश्चित्य आर्थिकसामाजिकन्यायस्य प्रति काङ्ग्रेसस्य प्रतिबद्धतायाः विषये उक्तवान्।

"एषः सन्देशः जानीतेव विकृष्य प्रचारितः च। एतादृशीम् एकां घटनां प्रमाणरूपेण भवद्भ्यः आनयामि" इति सः आरोपितवान्।

तत् "नकलीवार्ता" इति उक्त्वा चक्रवर्ती सत्ताधारी दलः काङ्ग्रेसस्य मेनिफेस्टस्य विषये गलतसूचनाः प्रसारयति इति स्टेटिन् इत्यस्य विरुद्धं कार्यवाही आग्रहं कृतवान् यत् यदि सः दलः सत्तां प्राप्नोति तर्हि "धनस्य पुनर्वितरणं" करिष्यति इति।

सः अपि स्वस्य दूरभाषसङ्ख्यायाः सह एकस्य व्यक्तिस्य विरुद्धं ईसी-सङ्घस्य शिकायतां कृतवान् यः व्हाट्सएप्प-माध्यमेन व्यावसायिकानां कृते सन्देशं अग्रे प्रेषितवान् यत् कथयति यत् th काङ्ग्रेस-पक्षस्य घोषणापत्रे "जवाहरलालनेहरू-राष्ट्रीयस्य अन्तर्गतं निर्धनानाम् पुनर्वितरणार्थं भवतः सम्पत्ति-द्वितीय-तृतीयभागं जब्धं कर्तुं" प्रतिज्ञायते वेल्ट पुनर्वितरण योजना"।

सः एकस्मिन् प्रमुखे दैनिकपत्रे एकं लेखं अपि उल्लेखितवान् यत् एतत् आधाररूपेण एतादृशं "दुर्सूचना" इति उपयुज्यते स्म ।

दावान् "अत्यन्तं मिथ्या" इति उक्त्वा चक्रवर्ती उक्तवान् यत् काङ्ग्रेसपक्षस्य घोषणापत्रे कुत्रापि तादृशी प्रतिज्ञा नास्ति।

"इदं काङ्ग्रेसविरुद्धं मतदानं कर्तुं तेषां हेरफेरं कर्तुं th व्यावसायिकवर्गाणां मध्ये क्रोधं क्रोधं च प्रज्वलितुं असत्यं च कल्पितं अफवाः अस्ति।"

"अहं भवद्भ्यः आग्रहं करोमि यत् समुचितं कार्यवाही आरभ्य एतादृशानां दुर्भावनापूर्णानां अफवानां प्रसारं स्थगयन्तु। वयं दिल्लीपुलिसस्य समीपे अपराधप्रक्रियासंहितायां उपयुक्तधाराणाम् अन्तर्गतं शिकायतां अपि दास्यामः, मेटा इण्डिया इत्यस्य अधिकारिणां समीपं च एतत् आनयिष्यामः," इति प्रोफेशनल्स् काङ्ग्रेसस्य प्रमुखः अवदत्।