चण्डीगढः काङ्ग्रेसस्य चण्डीगढलोकसभाप्रत्याशी मनीषतिवारी मंगलवासरे अवदत् यत् भाजपायाः "जुमला" (अलंकारः) इत्यस्य विपरीतम्, तस्य दलस्य दृष्टिः i कल्याणकेन्द्रिता, युवा, महिलाकार्यकर्तारः, कृषकाः च सहितं समाजस्य सर्वान् वर्गान् स्पृशति।

तृतीयचरणस्य मतदानस्य समाप्तेः अनन्तरं इदानीं स्पष्टात् अधिकं भवति यत् भाजपा पूर्वमेव "शुद्धा" कृता अस्ति तथा च मतदानस्य गणनायाः अनन्तरं औपचारिकघोषणा जूनमासस्य ४ दिनाङ्के भविष्यति इति सः दावान् अकरोत्।

भाजपा निर्गमनमार्गे अस्ति इति लेखनं भित्तिस्थाने अस्ति इति सः अवदत्।

अत्र सेक्टर 35 इत्यस्मिन् स्वस्य 'पदयात्रायाः' समये निवासिनः, व्यापारिणः, व्यापारिणः, दुकानदाराः, सरकारीजनाः, निजीकर्मचारिभिः च सह संवादं कुर्वन् तिवारीः th देशस्य जनानां कृते काङ्ग्रेसेन प्रतिज्ञातानां केचन "गारण्टीः" वर्तयति, विशेषतः प्रदातुं सम्बद्धाः बेरोजगारेभ्यः कार्याणि प्रदातुं तथा च निर्धनपरिवारेभ्यः मासिकं मौद्रिकसहायतां नियमितं कुर्वन्ति।

सः दावान् अकरोत् यत् देशे अधुना बेरोजगारी ४ वर्षेषु "उच्चतमः" अस्ति ।

'पेहली नौकरी पक्की' (प्रथमं गारण्टीकृतं कार्यं) योजनायाः अन्तर्गतं देशे सर्वत्र प्रत्येकं फ्रेस् स्नातकः डिप्लोमाधारकः च एकलक्षरूप्यकाणां गारण्टीकृता आयः सह एकवर्षीयं शिक्षुवृत्तिं प्राप्स्यति इति यूनियनस्य पूर्वमन्त्री अवदत्।

देशे ७० कोटिः बेरोजगाराः सन्ति चेत् एतादृशाः कट्टरपंथी क्रान्तिकारी उपायाः एव साहाय्यं कर्तुं शक्नुवन्ति इति सः अवदत्।

तिवारी उक्तवान् यत् देशे सर्वत्र प्रत्येकं निर्धनपरिवारं मासे ८५०० रुप्यकाणि प्राप्स्यति।

"एषा राशिः प्रत्यक्षतया ज्येष्ठस्य बालकस्य सदस्यस्य बैंकखाते निक्षिप्ता भविष्यति" इति सः अवदत्।

केवलं एतादृशाः उपायाः यत्र लाभः लक्ष्य-उन्मुखः भवति तत्रैव जनानां कृते राहतं प्रदातुं साहाय्यं कर्तुं शक्नुवन्ति इति सः अवदत्।

"गत 10 वर्षेषु जनाः केवलं पृष्ठविदारकमूल्यवृद्धिं व्यापकबेरोजगारीम् एव दृष्टवन्तः तथा च भाजपायाः अद्यापि किमपि न अस्ति यत् जनानां दुःखं सुधारयितुम्, अन्यत् 'जुमला परं जुमला' वितरितुं" h अवदत्।

एकान्तचण्डीगढलोकसभासीटस्य मतदानं अन्तिमचरणस्य o जूनमासस्य प्रथमदिनाङ्के भविष्यति।