न्यायमूर्तिः अमृतासिन्हा इत्यस्याः एकन्यायाधीशपीठः स्वक्रमे उक्तवती यत् अनुबन्धिककर्मचारिणां परिभाषायां आंगनबाडीकार्यकर्तारः, अर्धशिक्षकाः, नागरिकस्वयंसेविकाः च समाविष्टाः भविष्यन्ति।

न्यायाधीशः सिन्हा इत्यनेन ईसीआई इत्यस्मै अपि निर्देशः दत्तः यत् मतदानपरिषद्द्वारा निर्मितनियमेषु निर्दिष्टानां मानदण्डानां सख्यं पालनम् कृत्वा गणनाप्रक्रियायाः कृते जनानां परिनियोजनं भवति इति सुनिश्चितं करोतु।

हावड़ा लोकसभाक्षेत्रस्य भाजपाप्रत्याशी रथिनचक्रवर्ती उच्चन्यायालये याचिकाम् अङ्गीकृतवान् यत् हावड़ानगरपालिकायाः ​​बल्लीनगरपालिकायाः ​​च सह सम्बद्धानां केषाञ्चन अनुबन्धकर्मचारिणां आयोगस्य मानदण्डानां उल्लङ्घनं कृत्वा गणनाकर्तव्यं नियुक्तम् इति।

तस्य वकिलस्य तर्कः आसीत् यत् ईसीआई इत्यनेन सुनिश्चितं कर्तव्यं यत् केवलं स्थायी राज्यसर्वकारस्य कर्मचारिणां गणना कर्तव्यं नियुक्तं कर्तुं आदेशं दत्तस्य तस्य अधिसूचनायाः सख्यं अनुसरणं करणीयम्।

परन्तु आयोगस्य वकिलस्य तर्कः आसीत् यत् कस्यापि अनुबन्धिकस्य राज्यसर्वकारस्य कर्मचारीनः गणनाकर्तव्यं नियुक्तः इति दर्शयितुं कोऽपि विशिष्टः उदाहरणः प्रमाणं वा नास्ति

उभयपक्षस्य श्रवणानन्तरं न्यायाधीशः सिन्हा आयोगाय निर्देशं दत्तवान् यत् मंगलवासरे कोऽपि अनुबन्धिककर्मचारिणः गणनाकर्तव्यं न नियुक्तं भवतु इति।