नवीदिल्ली [भारत], Zomato खाद्यवितरणकम्पनीं ९.५ कोटिरूप्यकाणां जीएसटी (वस्तूनाम् सेवाकरं च) माङ्गसूचना प्राप्तवती इति कम्पनी रविवासरे दाखिले एक्स्चेन्जं प्रति सूचितवती।

कम्पनीयाः कथनमस्ति यत् शनिवासरे सूचना-आदेशः प्राप्तः यत् कुलम् ५,०१,९५,४६२ रुप्यकरूप्यकाणां पर्याप्तराशिं जीएसटी-रूप्यकाणां आग्रहः कृतः, तत्सहितं वाणिज्यिककर-सहायक-आयुक्तस्य (लेखापरीक्षा) कर्नाटकस्य अतिरिक्तव्याजस्य दण्डस्य च आग्रहः कृतः

प्राधिकरणेन ५.०१ कोटिरूप्यकाणां जीएसटी, ३.९३ कोटिरूप्यकाणां व्याजस्य, ५०.१९ लक्षरूप्यकाणां दण्डस्य च आग्रहः कृतः येन कुलमाङ्गं ९.५ कोटिरूप्यकाणां भवति।

"कर्नाटकस्य वाणिज्यिककरस्य सहायकायुक्तेन (लेखापरीक्षा) जीएसटी-रिटर्न्-लेखानां लेखापरीक्षायाः अनुसारं कम्पनीं वित्तवर्षस्य २०१९-२० तमस्य वर्षस्य आदेशं प्राप्तवान् यत् ५,०१,९५,४६२ रुप्यकाणां जीएसटी-माङ्गं 5,01,95,462 रुप्यकाणां माङ्गं वर्धयति, तत्सहितं रू ३,९३,५८,७४३/- तथा ५०,१९,५४६ रुप्यकाणां दण्डः" इति ज़ोमाटो अवदत्।

कम्पनी अवदत् यत् कारणं दर्शयितुं सूचनायाः प्रतिक्रियां प्रासंगिकदस्तावेजैः न्यायिकपूर्ववृत्तैः च समर्थितैः विस्तृतव्याख्यानैः सह दत्तवती। परन्तु कम्पनीयाः प्रतिक्रियायाः विषये प्राधिकरणं सन्तुष्टं नास्ति ।

करसूचनायाः कम्पनीयां महत्त्वपूर्णः आर्थिकः प्रभावः नास्ति इति कम्पनी विनिमयस्थानम् अपि सूचितवती।

"कम्पनी मन्यते यत् सम्बन्धित-अपील-प्राधिकरणस्य समक्षं प्रकरणस्य रक्षणार्थं तस्याः सशक्तः प्रकरणः अस्ति तथा च कम्पनीयां किमपि वित्तीयप्रभावं न अपेक्षते" इति ज़ोमाटो अवदत्।

शुक्रवासरे कम्पनीयाः शेयर्स् १९९.८० रुप्यकेषु समाप्ताः।