बेङ्गलूरु, कर्नाटकस्य मुख्यमन्त्री सिद्धारमैया शनिवासरे स्थावरजङ्गमविक्रेतृभिः अपराधिभिः च सह कूजन्तः पुलिसकर्मचारिणः विरुद्धं कठोरकार्याणि करणीयाः इति चेतावनीम् अयच्छत्।

सः अवदत् यत् पुलिसस्य ज्ञानं विना कोऽपि अपराधः न भवितुम् अर्हति अतः वरिष्ठाधिकारिणः सदैव सामान्यनागरिकैः सह संवादं कुर्वन्तु येन कस्मिन्चित् स्थानीये घटमानानां अवैधकार्याणां सूचनाः प्राप्तव्याः।

"पुलिसजनाः अचलसम्पत्व्यापारिभिः सह हॉबनबिंग् कर्तुं न सम्मिलिताः भवेयुः। अहं भवन्तं स्पष्टरूपेण वदामि यत् यदि वयं तस्य विषये ज्ञास्यामः तर्हि कठोरकार्याणि करिष्यामः" इति सिद्धारमैया अत्र २०२४ तमस्य वर्षस्य वरिष्ठपुलिसपदाधिकारिसम्मेलनस्य उद्घाटनानन्तरं पत्रकारैः सह उक्तवान्।

सः अवदत् यत् स्थानीयपुलिसस्य ज्ञानं विना मादकद्रव्यविक्रयणं, उपद्रवः, चोरी, चोरी, द्यूतं च न भवितुं शक्नोति।

"स्थानीयपुलिसस्य ज्ञानं विना एतानि वस्तूनि कार्यं कर्तुं शक्नुवन्ति इति न सम्भवति। केषुचित् स्थानेषु पुलिसकर्मचारिणः एतादृशैः अपराधिभिः सह सम्बद्धाः भवन्ति" इति सीएम अवदत्।

सिद्धारमैया अपि पुलिस-गुप्तचर-अधिकारिणां मध्ये समुचितसमन्वयस्य आवश्यकतां रेखांकितवान्, तेषु तस्य अभावः इति मतं च दत्तवान् ।

सः अपि आग्रहं कृतवान् यत् पुलिसकर्मचारिणः राजनीतितः दूरं तिष्ठन्तु, स्वराजनैतिकवृत्तिः कदापि न प्रदर्शयन्तु इति ।

अस्मिन् सन्दर्भे मुख्यमन्त्री विजयपुरे एकां घटनां स्मरणं कृतवान् यत्र केचन पुलिसकर्मचारिणः एकस्य दलस्य प्रतीकं मुक्ततया प्रदर्शितवन्तः आसन्।

पुलिसबलस्य अनुशासनहीनतां वयं न सहेम इति सिद्धारमैया चेतवति।