“कर्नाटकपुलिसस्थानानि काङ्ग्रेसपक्षस्य कार्यालयेषु परिणतानि गृहमन्त्री परमेश्वरः सर्वाधिकं अकुशलः अस्ति। सः सद्यः एव त्यागपत्रं कुर्यात्। राज्ये अनेकप्रकरणानाम् o हत्यानां, बलात्कारस्य, चोरीणां च साक्षिणः भवामः इति कारणेन कानूनव्यवस्था पतितः अस्ति” इति राज्यभाजपा महासचिवः पी राजीवः मीडियाव्यक्तिभ्यः अवदत्।

सः अवदत् यत् पूर्वं राज्ये यदि कोऽपि गम्भीरः अपराधः भवति तर्हि सर्वेषु पुलिसस्थानकेषु परिपत्रं प्रेष्यते, सतर्कविभागाय निर्देशाः अपि दत्ताः भवन्ति।

“नीतिविभागं कार्यं कर्तुं राज्यसर्वकारेण एतादृशं एकं परिपत्रं न निर्गतम्। डीजीपी इत्यस्मै होममन्त्रिणा किमपि निर्देशः न दत्तः” इति राजीवः अवदत्।

सः अवदत् यत् सर्वोच्चन्यायालयेन बहुवारं उक्तं यत् अभियुक्तस्य गृहीतुं पर्याप्ताः आधाराः भवेयुः इति।

“भाजपाविधायकस्य हरीशपूञ्जस्य प्रकरणे पुलिसैः तं विना किमपि आधारेण गृहीतुं प्रयत्नः कृतः, तस्य निवासस्थाने उच्चनाटकस्य निर्माणार्थं ७० पुलिसकर्मचारिणां अनावश्यकरूपेण उपयोगः कृतः” इति सः अवदत्।

इदानीं भाजपाविधायकं पूनजां प्रश्नोत्तराय अपीलार्थं द्वितीयं सूचनां पुलिसैः प्रदत्तम्। विधायकः पूनजा बेङ्गलूरुनगरस्य जनप्रतिनिधिन्यायालये पूर्वानुमानात्मकं बाई इति याचिकाम् अयच्छत्।

कर्नाटक भाजपा अध्यक्ष बी. विजयेन्द्रः इदमपि चेतवति यत् यदि भाजपाविधायकः हरिसपूञ्जः गृहीतः भवति तर्हि सर्वकारस्य राज्यपुलिसस्य च परिणामस्य सामना भविष्यति।

दक्षिण कन्नडजिल्ह्याः भाजपाविधायकः पूनजा भाजपाकार्यकर्तुः विरुद्धं कथितं मिथ्या प्राथमिकीविषये पुलिस-स्थानके आन्दोलनं कृतवान् आसीत् यस्य अनन्तरं गृहीतः आसीत्।

पूनजा बेल्थाङ्गाडी-पुलिस-स्थानम् गत्वा “भाजपा-कार्यकर्ता शशिराज-आदीन् गृहीतुं पुलिस-पुलिस-दलस्य कार्ये नीतवान् आसीत् ।

विरोधस्य समये सः आक्षेपार्हं वक्तव्यं प्रकाशितवान् यत् यदि भाजपाकार्यकर्तृणां स्पर्शः भवति तर्हि “पुलिसस्य कालरं” धारयितुं सः न संकोचयिष्यामि इति।

पूनजा अपि अवदत् यत् सः पुलिस-स्थानकं दग्धं करिष्यति यथा कथं th K.G. बेङ्गलूरुनगरे कुख्याते डीजे हल्ली-केजी हल्ली violenc इत्यस्मिन् हल्लीपुलिसस्थानस्य आतङ्कः अभवत् ।