मतदानं कृत्वा पत्रकारैः सह वदन् येदियुरप्पा अवदत् यत्, “मम मते वयं २५ तः २६ पर्यन्तं आसनानि जितुम् गच्छामः, वातावरणं च अतीव उत्तमम् अस्ति यत्र यत्र गच्छामः तत्र जनाः प्रधानमन्त्री नरेन्द्रमोदीं जयजयकारं कुर्वन्ति। तस्य आधारेण अहं भवन्तं वदामि यत् कर्णाटकस्य २५ तः २६ यावत् आसनानि वयं जिगीष्याम।

येदियुरप्पा इत्यनेन उक्तं यत् शिवमोग्गातः भाजपा प्रत्याशी तस्य पुत्रः बी.वाई. अस्मिन् लोकसभानिर्वाचने राघवेन्द्रः २.५ लक्षमतैः विजयं प्राप्स्यति। “वयं तस्मिन् विश्वसिमः” इति सः अवदत् ।

“यत्र पूर्वमेव निर्वाचनं भवति तत्र सर्वेषु १४ लोकसभासीटेषु भाजपा विजयं प्राप्स्यति। शेषेषु १४ आसनेषु एकस्मिन् वा द्वयोः वा आसनयोः विघ्नः भवति चेदपि वयं २४ तः २५ आसनानि जितुम् उद्यताः स्मः” इति येदियुरप्पा अवदत्।“जनमतं नरेन्द्रमोदीजीं पुनः प्रधानमन्त्री करणीयम् इति अस्ति, अस्माकं विश्वासः अस्ति देशे ४०० तः अधिकानि आसनानि जित्वा कर्णाटकात् २४ तः २६ पर्यन्तं आसनानां योगदानं सुनिश्चितं कर्तुं। येदियुरप्पा अवदत्, सम्पूर्णे राज्ये अनुकूलं वातावरणं वर्तते, अहं राज्यव्यापीं भ्रमणं कृत्वा एतत् वदामि।

इत्यनेन। राघवेन्द्रः अवदत् यत् सः सम्पूर्णे निर्वाचनक्षेत्रे उत्तमं वातावरणं अनुभवति यत्, “निर्वाचनक्षेत्रात् बहिः ये मतदातारः सन्ति ते मतदानार्थं त्वरितम् आगच्छन्ति। एतत् सुलक्षणम् अस्ति। मम विश्वासः अस्ति। कर्नाटके प्रथमचरणस्य अपेक्षया द्वितीयचरणस्य मतदानस्य उत्तमं मतदानं भविष्यति। सर्वेभ्यः मतदाताभ्यः अनुरोधं करोमि यत् ते बहिः आगत्य मतदानं कुर्वन्तु।,

“इदं निर्वाचनं सर्वं प्रधानमन्त्री नरेन्द्रमोदीजी इत्यस्य तरङ्गस्य विषये अस्ति। यूपीए-सर्वकारेण कृताः त्रुटयः सम्यक् कर्तुं प्रधानमन्त्री मोदीजी इत्यनेन प्रथमकार्यकालः व्यतीतव्यः आसीत् । द्वितीयकार्यकाले तस्य योगदानं भारतस्य विकासे आसीत् तथा च Covid-महामारी-काले जनानां राहत-प्रदानार्थं तस्य कार्यक्रमेषु आसीत् । तृतीयम्, गतमासद्वये अस्माकं दलस्य कार्यकर्तृणां परिश्रमः, ते स्वपरिवारस्य समीपं न गत्वा बूथस्तरस्य कार्यं कृतवन्तः इति राघवेन्द्रः अवदत्।

सः निष्कर्षं गतवान् यत्, “तेषां आशीर्वादेन मतदाताः मम उत्तमान्तरेण विजयं प्राप्तुं साहाय्यं करिष्यन्ति” इति ।