बेङ्गलूरु, कर्नाटकराज्यस्य प्राकृतिकविपदानिरीक्षणकेन्द्रेन तटीयकर्नाटकस्य कृते रेड अलर्टः जारीकृतः, यत्र जूनमासस्य २२ दिनाङ्के अत्यन्तं प्रचण्डवृष्टिः भवितुं शक्नोति।

राज्ये एकान्तस्थानेषु विद्युत्-वायुः (३०-४० कि.मी./प्रतिघण्टां) च सह वज्रपातः सम्भवति इति अपि उक्तम्।

केएसएनडीएमसी-सल्लाहकारस्य अनुसारं २३ जूनतः २६ जूनपर्यन्तं कृष्णबेसिनस्य कतिपयेषु क्षेत्रेषु अपि एकान्तेषु प्रचण्डवृष्टिः सम्भवति।

भारतस्य मौसमविभागेन (IMD) अपि मौसमपूर्वसूचना जारीकृता अस्ति यत् आन्तरिककर्नाटकस्य तटीयजिल्हेषु, तत्समीपस्थेषु च जिल्हेषु प्रचण्डवृष्टिः अत्यन्तं प्रचण्डवृष्टिः भवितुं अतीव सम्भावना वर्तते।

यद्यपि दक्षिणपश्चिममानसूनः महाराष्ट्रस्य केषुचित् अधिकेषु भागेषु, विदर्भस्य अवशिष्टेषु भागेषु, मध्यप्रदेशस्य केषुचित् भागेषु, छत्तीसगढस्य ओडिशास्य च केषुचित् भागेषु, गङ्गा पश्चिमबङ्गस्य केषुचित् भागेषु, उपहिमालयस्य पश्चिमबङ्गस्य अवशिष्टेषु भागेषु, झारखण्डस्य केषुचित् भागेषु तथा आन्तरिककर्नाटकस्य तटीयेषु तथा समीपस्थेषु जिल्हेषु २१ जूनतः २५ जूनपर्यन्तं पृथक् पृथक् अत्यन्तं वर्षा भवति इति अत्यन्तं सम्भावना वर्तते।

प्रबलवायुः अपि च भूस्खलनस्य सम्भावना अपि पूर्वानुमानं भवति ।

“वास्तवतः वयं २३ जूनतः आरभ्य सम्पूर्णे राज्ये अधिकवृष्ट्या सह व्यापकवृष्टेः अपेक्षां कुर्मः” इति आईएमडी बेङ्गलूरुनिदेशकः सी एस पाटिल् अवदत्।